Shankara Guru Stotram

वेदधर्मपरप्रतिष्ठितिकारणं यतिपुङ्गवं
केरलेभ्य उपस्थितं भरतैकखण्डसमुद्धरम्।
आहिमाद्रिपरापरोक्षितवेदतत्त्वविबोधकं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।
श्रौतयज्ञसुलग्नमानसयज्वनां महितात्मनां
चीर्णकर्मफलाधिसन्धिनिरासनेशसमर्पणम्।
निस्तुलं परमार्थदं भवतीति बोधनदायकं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।
षण्मतं बहुदैवतं भवितेति भेदधिया जनाः
क्लेशमाप्य निरन्तरं कलहायमानविधिक्रमम्।
माद्रियध्वमिहास्ति दैवतमेकमित्यनुबोधदं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।
आदिमं पदमस्तु देवसिषेविषा परिकीर्तना-
ऽनन्तनामसुविस्तरेण बहुस्तवप्रविधायकम्।
तन्मनोज्ञपदेषु तत्त्वसुदायकं करुणाम्बुधिं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।
बादरायणमौनिसन्ततसूत्रभाष्यमहाकृतिं
ब्रह्म निर्द्वयमन्यदस्ति मृषेति सुस्थितिबोधदम्।
स्वीयतर्कबलेन निर्जितसर्ववादिमहापटुं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।
आश्रयं परमं गुरोरथ लप्स्यते स्तवनादितः
शङ्करस्य गुरोर्वचःसु निबोधमर्हति भक्तिमान्।
प्रज्ञयोत्तमभावुकं तु लभेय यत्कृपया हि तं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।

vedadharmaparapratisht'hitikaaranam yatipungavam
keralebhya upasthitam bharataikakhand'asamuddharam.
aahimaadriparaaparokshita- vedatattvavibodhakam
samshraye gurushankaram bhuvi shankaram mama shankaram.
shrautayajnyasulagna- maanasayajvanaam mahitaatmanaam
cheernakarmaphalaadhi- sandhiniraasaneshasamarpanam.
nistulam paramaarthadam bhavateeti bodhanadaayakam
samshraye gurushankaram bhuvi shankaram mama shankaram.
shanmatam bahudaivatam bhaviteti bhedadhiyaa janaah'
kleshamaapya nirantaram kalahaayamaanavidhikramam.
maadriyadhvamihaasti daivatamekamityanubodhadam
samshraye gurushankaram bhuvi shankaram mama shankaram.
aadimam padamastu devasishevishaa parikeertanaa-
'nantanaamasuvistarena bahustavapravidhaayakam.
tanmanojnyapadeshu tattvasudaayakam karunaambudhim
samshraye gurushankaram bhuvi shankaram mama shankaram.
baadaraayanamaunisantata- sootrabhaashyamahaakri'tim
brahma nirdvayamanyadasti mri'sheti susthitibodhadam.
sveeyatarkabalena nirjitasarvavaadimahaapat'um
samshraye gurushankaram bhuvi shankaram mama shankaram.
aashrayam paramam guroratha lapsyate stavanaaditah'
shankarasya gurorvachah'su nibodhamarhati bhaktimaan.
prajnyayottamabhaavukam tu labheya yatkri'payaa hi tam
samshraye gurushankaram bhuvi shankaram mama shankaram.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |