Dakshinamurthy Stava

उपासकानां यदुपासनीय-
मुपात्तवासं वटशाखिमूले।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्या
जागर्त्तु चित्ते मम बोधरूपम्।
अद्राक्षमक्षीणदयानिधान-
माचार्यमाद्यं वटमूलभागे।
मौनेन मन्दस्मितभूषितेन
महर्षिलोकस्य तमो नुदन्तम्।
विद्राविताशेषतमोगणेन
मुद्राविशेषेण मुहुर्मुनीनाम्।
निरस्य मायां दयया विधत्ते
देवो महांस्तत्त्वमसीति बोधम्।
अपारकारुण्यसुधातरङ्गै-
रपाङ्गपातैरवलोकयन्तम्।
कठोरसंसारनिदाघतप्तान्
मुनीनहं नौमि गुरुं गुरूणाम्।
ममाद्यदेवो वटमूलवासी
कृपाविशेषात् कृतसन्निधानः।
ओङ्काररूपामुपदिश्य विद्या-
माविद्यकध्वान्तमुपाकरोतु।
कलाभिरिन्दोरिव कल्पिताङ्गं
मुक्ताकलापैरिव बद्धमूर्तिम्।
आलोकये देशिकमप्रमय-
मनाद्यविद्यातिमिरप्रभातम्।
स्वदक्षजानुस्थितवामपादं
पादोदरालङ्कृतयोगपट्टम्।
अपस्मृतेराहितपादमङ्गे
प्रणौमि देवं प्रणिधानवन्तम्।
तत्त्वार्थमन्तेवसतामृषीणां
युवापि यः सन्नुपदेष्टुमीष्टे।
प्रणौमि तं प्राक्तनपुण्यजालै-
राचार्यमाश्चर्यगुणाधिवासम्।
एकेन मुद्रां परशुं करेण
करेण चान्येन मृगं दधानः।
स्वजानुविन्यस्तकरः पुरस्ता-
दाचार्यचूडामणिराविरस्तु।
आलेपवन्तं मदनाङ्गभूत्या
शार्दूलकृत्त्या परिधानवन्तम्।
आलोकये कञ्चन देशिकेन्द्र-
मज्ञानवाराकरबाडवाग्निम्।
चारुस्थितं सोमकलावतंसं
वीणाधरं व्यक्तजटाकलापम्।
उपासते केचन योगिनस्त्व-
मुपात्तनादानुभवप्रमोदम्।
उपासते यं मुनयः शुकाद्या
निराशिषो निर्ममताधिवासाः।
तं दक्षिणामूर्तितनुं महेश-
मुपास्महे मोहमहार्तिशान्त्यै।
कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वसन्
कारुण्यामृतवारिभिर्मुनिजनं सम्भावयन्वीक्षितैः।
मोहध्वान्तविभेदनं विरचयन् बोधेन तत्तादृशा
देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना।
अगौरनेत्रैरललाटनेत्रै-
रशान्तवेषैरभुजङ्गभूषैः।
अबोधमुद्रैरनपास्तनिद्रै-
रपूरकामैरमलैरलं नः।
दैवतानि कति सन्ति चावनौ
नैव तानि मनसो मतानि मे।
दीक्षितं जडधियामनुग्रहे
दक्षिणाभिमुखमेव दैवतम्।
मुदिताय मुग्धशशिनावतंसिने
भसितावलेपरमणीयमूर्तये।
जगदिन्द्रजालरचनापटीयसे
महसे नमोऽस्तु वटमूलवासिने।
व्यालम्बिनीभिः परितो जटाभिः
कलावशेषेण कलाधरेण।
पश्यल्ललाटेन मुखेन्दुना च
प्रकाशसे चेतसि निर्मलानाम्।
उपासकानां त्वमुमासहायः
पूर्णेन्दुभावं प्रकटीकरोषि।
यदद्य ते दर्शनमात्रतो मे
द्रवत्यहो मानसचन्द्रकान्तः।
यस्ते प्रसन्नामनुसन्दधानो
मूर्तिं मुदा मुग्धशशाङ्कमौलेः।
ऐश्वर्यमायुर्लभते च विद्या-
मन्ते च वेदान्तमहारहस्यम्।

 

upaasakaanaam yadupaasaneeya-
mupaattavaasam vat'ashaakhimoole.
taddhaama daakshinyajushaa svamoortyaa
jaagarttu chitte mama bodharoopam.
adraakshamaksheena dayaanidhaana -
maachaaryamaadyam vat'amoolabhaage.
maunena mandasmitabhooshitena
maharshilokasya tamo nudantam.
vidraavitaasheshatamoganena
mudraavisheshena muhurmuneenaam.
nirasya maayaam dayayaa vidhatte
devo mahaamstattvamaseeti bodham.
apaarakaarunyasudhaatarangai-
rapaangapaatairavalokayantam.
kat'horasamsaara nidaaghataptaan
muneenaham naumi gurum guroonaam.
mamaadyadevo vat'amoolavaasee
kri'paavisheshaat kri'tasannidhaanah'.
onkaararoopaamupadishya vidyaa-
maavidyakadhvaanta - mupaakarotu.
kalaabhirindoriva kalpitaangam
muktaakalaapairiva baddhamoortim.
aalokaye deshikamapramaya-
manaadyavidyaatimira - prabhaatam.
svadakshajaanusthita vaamapaadam
paadodaraalankri'tayogapat't'am.
apasmri'teraahitapaadamange
pranaumi devam pranidhaanavantam.
tattvaarthamantevasataam - ri'sheenaam
yuvaapi yah' sannupadesht'umeesht'e.
pranaumi tam praaktanapunyajaalai-
raachaaryamaashcharya-
gunaadhivaasam.
ekena mudraam parashum karena
karena chaanyena mri'gam dadhaanah'.
svajaanuvinyastakarah' purastaa-
daachaarya chood'aamaniraavirastu.
aalepavantam madanaangabhootyaa
shaardoolakri'ttyaa paridhaanavantam.
aalokaye kanchana deshikendra -
majnyaanavaaraakara baad'avaagnim.
chaarusthitam somakalaavatamsam
veenaadharam vyaktajat'aakalaapam.
upaasate kechana yoginastva-
mupaattanaadaanubhavapramodam.
upaasate yam munayah' shukaadyaa
niraashisho nirmamataadhivaasaah'.
tam dakshinaamoortitanum mahesha-
mupaasmahe mohamahaartishaantyai.
kaantyaa ninditakundakandala-
vapurnyagrodhamoole vasan
kaarunyaamri'ta-
vaaribhirmunijanam sambhaavayanveekshitaih'.
mohadhvaantavibhedanam virachayan bodhena tattaadri'shaa
devastattvamaseeti bodhayatu maam mudraavataa paaninaa.
agauranetrairalalaat'anetrai-
rashaanta veshairabhujanga bhooshaih'.
abodhamudrairanapaastanidrai-
rapoorakaamairamalairalam nah'.
daivataani kati santi chaavanau
naiva taani manaso mataani me.
deekshitam jad'adhiyaamanugrahe
dakshinaabhimukhameva daivatam.
muditaaya mugdhashashinaavatamsine
bhasitaavaleparamaneeya moortaye.
jagadindrajaala rachanaapat'eeyase
mahase namo'stu vat'amoolavaasine.
vyaalambineebhih' parito jat'aabhih'
kalaavasheshena kalaadharena.
pashyallalaat'ena mukhendunaa cha
prakaashase chetasi nirmalaanaam.
upaasakaanaam tvamumaasahaayah'
poornendubhaavam prakat'eekaroshi.
yadadya te darshanamaatrato me
dravatyaho maanasachandrakaantah'.
yaste prasannaamanusandadhaano
moortim mudaa mugdhashashaankamauleh'.
aishvaryamaayurlabhate cha vidyaa-
mante cha vedaantamahaarahasyam.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |