Rishi Stuti

भृगुर्वशिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः।
रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम्।
सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च।
सप्त स्वराः सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम्।
सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त।
भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम्।
इत्थं प्रभाते परमं पवित्रं पठेद् स्मरेद् वा श‍ृणुयाच्च तद्वत्।
दुःखप्रणाशस्त्विह सुप्रभाते भवेच्च नित्यं भगवत्प्रसादात्।

bhri'gurvashisht'hah' kraturangiraashcha manuh' pulastyah' pulahashcha gautamah'.
raibhyo mareechishchyavanashcha dakshah' kurvantu sarve mama suprabhaatam.
sanatkumaarah' sanakah' sanandanah' sanaatano'pyaasuripingalau cha.
sapta svaraah' sapta rasaatalaani kurvantu sarve mama suprabhaatam.
saptaarnavaah' sapta kulaachalaashcha saptarshayo dveepavanaani sapta.
bhooraadikri'tvaa bhuvanaani sapta kurvantu sarve mama suprabhaatam.
ittham prabhaate paramam pavitram pat'hed smared vaa shri'nuyaachcha tadvat.
duh'khapranaashastviha suprabhaate bhavechcha nityam bhagavatprasaadaat.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |