Atma Tattva Samsmarana Stotram

प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं
सच्चित्सुखं परमहंसगतिं तुरीयम्।
यस्यु प्रजागरसुषुप्तमवैति नित्यं
तद्ब्रह्म निष्कलमहं न च भूतसङ्घः।
प्रातर्भजामि मनसां वचसामगम्यं
वाचो विभान्ति निखिला यदनुग्रहेण।
यन्नेति नेति वचनैर्निगमा अवोचं-
स्तं देवदेवमजमच्युतमाहुरग्र्यम्।
प्रातर्नमानि तमसः परमर्कवर्णं
पूर्णं सनातनपदं पुरुषोत्तमाख्यम्।
यस्मिन्निदं जगदशेषमशेषमूर्तौ
रज्ज्वां भुजङ्गम इव प्रतिभासितं वै।

 

praatah' smaraami hri'di samsphuradaatmatattvam
sachchitsukham paramahamsagatim tureeyam.
yasyu prajaagarasushuptamavaiti nityam
tadbrahma nishkalamaham na cha bhootasanghah'.
praatarbhajaami manasaam vachasaamagamyam
vaacho vibhaanti nikhilaa yadanugrahena.
yanneti neti vachanairnigamaa avocham-
stam devadevamajamachyutamaahuragryam.
praatarnamaani tamasah' paramarkavarnam
poornam sanaatanapadam purushottamaakhyam.
yasminnidam jagadasheshamasheshamoortau
rajjvaam bhujangama iva pratibhaasitam vai.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |