Nirguna Manasa Puja Stotram

शिष्य उवाच-
अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि।
स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते।
पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम्।
स्वच्छाय पाद्यमर्घ्यं च स्वच्छस्याचमनं कुतः।
निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च।
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम्।
निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च।
निर्विशेषस्य का भूषा कोऽलङ्कारो निराकृतेः।
निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः।
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह।
विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्प्यते।
स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः।
गीयते श्रुतिभिस्तस्य नीराञ्जनविधिः कुतः।
प्रदक्षिणमनन्तस्य प्रमाणोऽद्वयवस्तुनः।
वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते।
श्रीगुरुरुवाच-
आराधयामि मणिसन्निभमात्मलिङ्गं
मायापुरीहृदय- पङ्कजसन्निविष्टम्।
श्रद्धानदीविमल- चित्तजलाभिषेकै-
र्नित्यं समाधिकुसुमैरपुनर्भवाय।
अयमेतोऽवशिष्टो- ऽस्मीत्येवमावाहयेच्छिवम्।
आसनं कल्पयेत् पश्चात् स्वप्रतिष्ठात्मचिन्तनम्।
पुण्यपापरजःसङ्गो मम नास्तीति वेदनम्।
पाद्यं समर्पयेद्विद्वान् सर्वकल्मषनाशनम्।
अनादिकल्पविधृत- मूलज्ञानजलाञ्जलिम्।
विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम्।
ब्रह्मानन्दाब्धिकल्लोल- कणकोट्यंशलेशकम्।
पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम्।
ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः।
अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः।
निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम्।
आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः।
त्रिगुणात्माशेषलोक- मालिकासूत्रमस्म्यहम्।
इति निश्चयमेवात्र ह्युपवीतं परं मतम्।
अनेकवासनामिश्र- प्रपञ्चोऽयं धृतो मया।
नान्येनेत्यनुसन्धान- मात्मनश्चन्दनं भवेत्।
रजःसत्त्वतमोवृत्ति- त्यागरूपैस्तिलाक्षतैः।
आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये।
ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः।
बिल्वपत्रैरद्वितीयै- रात्मलिङ्गं यजेच्छिवम्।
समस्तवासनात्यागं धूपं तस्य विचिन्तयेत्।
ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद् बुधः।
नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम्।
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम्।
अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा।
विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत्।
रागादिगुणशून्यस्य शिवस्य परमात्मनः।
सरागविषयाभ्यास- त्यागस्ताम्बूलचर्वणम्।
अज्ञानध्वान्तविध्वंस- प्रचण्डमतिभास्करम्।
आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः।
विविधब्रह्मसन्दृष्टि- र्मालिकाभिरलङ्कृतम्।
पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत्।
परिभ्रमन्ति ब्रह्ममाण्डसहस्राणि मयीश्वरे।
कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणम्।
विश्ववन्द्योऽहमेवास्मि नास्ति वन्द्यो मदन्यतः।
इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम्।
आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना।
नामरूपव्यतीतात्म- चिन्तनं नामकीर्तनम्।
श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम्।
मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम्।
ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः।
समस्तभ्रान्तिविक्षेप- राहित्येनात्मनिष्ठता।
समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः।
तत्रैव ब्रह्मणि सदा चित्तविश्रान्तिरिष्यते।
एवं वेदान्तकल्पोक्त- स्वात्मलिङ्गप्रपूजनम्।
कुर्वन्ना मरणं वाऽपि क्षणं वा सुसमाहितः।
सर्वदुर्वासनाजालं पादपांसुमिव त्यजेत्।
विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते।

shishya uvaacha-
akhand'e sachchidaanande nirvikalpaikaroopini.
sthite'dviteeyabhaave'pi katham poojaa vidheeyate.
poornasyaavaahanam kutra sarvaadhaarasya chaasanam.
svachchhaaya paadyamarghyam cha svachchhasyaachamanam kutah'.
nirmalasya kutah' snaanam vaaso vishvodarasya cha.
agotrasya tvavarnasya kutastasyopaveetakam.
nirlepasya kuto gandhah' pushpam nirvaasanasya cha.
nirvisheshasya kaa bhooshaa ko'lankaaro niraakri'teh'.
niranjanasya kim dhoopairdeepairvaa sarvasaakshinah'.
nijaanandaikatri'ptasya naivedyam kim bhavediha.
vishvaanandayitustasya kim taamboolam prakalpyate.
svayamprakaashachidroopo yo'saavarkaadibhaasakah'.
geeyate shrutibhistasya neeraanjanavidhih' kutah'.
pradakshinamanantasya pramaano'dvayavastunah'.
vedavaachaamavedyasya kim vaa stotram vidheeyate.
shreegururuvaacha-
aaraadhayaami manisannibhamaatmalingam
maayaapureehri'daya- pankajasannivisht'am.
shraddhaanadeevimala- chittajalaabhishekai-
rnityam samaadhikusumairapunarbhavaaya.
ayameto'vashisht'o- 'smeetyevamaavaahayechchhivam.
aasanam kalpayet pashchaat svapratisht'haatmachintanam.
punyapaaparajah'sango mama naasteeti vedanam.
paadyam samarpayedvidvaan sarvakalmashanaashanam.
anaadikalpavidhri'ta- moolajnyaanajalaanjalim.
visri'jedaatmalingasya tadevaarghyasamarpanam.
brahmaanandaabdhikallola- kanakot'yamshaleshakam.
pibanteendraadaya iti dhyaanamaachamanam matam.
brahmaanandajalenaiva lokaah' sarve pariplutaah'.
achchhedyo'yamiti dhyaanamabhishechanamaatmanah'.
niraavaranachaitanyam prakaasho'smeeti chintanam.
aatmalingasya sadvastramityevam chintayenmunih'.
trigunaatmaasheshaloka- maalikaasootramasmyaham.
iti nishchayamevaatra hyupaveetam param matam.
anekavaasanaamishra- prapancho'yam dhri'to mayaa.
naanyenetyanusandhaana- maatmanashchandanam bhavet.
rajah'sattvatamovri'tti- tyaagaroopaistilaakshataih'.
aatmalingam yajennityam jeevanmuktiprasiddhaye.
eeshvaro gururaatmeti bhedatrayavivarjitaih'.
bilvapatrairadviteeyai- raatmalingam yajechchhivam.
samastavaasanaatyaagam dhoopam tasya vichintayet.
jyotirmayaatmavijnyaanam deepam sandarshayed budhah'.
naivedyamaatmalingasya brahmaand'aakhyam mahodanam.
pibaanandarasam svaadu mri'tyurasyopasechanam.
ajnyaanochchhisht'akarasya kshaalanam jnyaanavaarinaa.
vishuddhasyaatmalingasya hastaprakshaalanam smaret.
raagaadigunashoonyasya shivasya paramaatmanah'.
saraagavishayaabhyaasa- tyaagastaamboolacharvanam.
ajnyaanadhvaantavidhvamsa- prachand'amatibhaaskaram.
aatmano brahmataajnyaanam neeraajanamihaatmanah'.
vividhabrahmasandri'sht'i- rmaalikaabhiralankri'tam.
poornaanandaatmataadri'sht'im pushpaanjalimanusmaret.
paribhramanti brahmamaand'asahasraani mayeeshvare.
koot'asthaachalaroopo'hamiti dhyaanam pradakshinam.
vishvavandyo'hamevaasmi naasti vandyo madanyatah'.
ityaalochanamevaatra svaatmalingasya vandanam.
aatmanah' satkriyaa proktaa kartavyaabhaavabhaavanaa.
naamaroopavyateetaatma- chintanam naamakeertanam.
shravanam tasya devasya shrotavyaabhaavachintanam.
mananam tvaatmalingasya mantavyaabhaavachintanam.
dhyaatavyaabhaavavijnyaanam nididhyaasanamaatmanah'.
samastabhraantivikshepa- raahityenaatmanisht'hataa.
samaadhiraatmano naama naanyachchittasya vibhramah'.
tatraiva brahmani sadaa chittavishraantirishyate.
evam vedaantakalpokta- svaatmalingaprapoojanam.
kurvannaa maranam vaa'pi kshanam vaa susamaahitah'.
sarvadurvaasanaajaalam paadapaamsumiva tyajet.
vidhooyaajnyaanaduh'khaugham mokshaanandam samashnute.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |