सुनीलमणिभासुरा- दृतसुरातवार्ता सुरा-
सुरावितदुराशरावित- नरावराशाम्बरा।
वरादरकरा कराक्षणधरा धरापादराद-
रारवपरा परा तनुरिमां स्मराम्यादरात् ।
सदादृतपदा पदाहृतपदा सदाचारदा
सदानिजहृदास्पदा शुभरदा मुदा सम्मदा।
मदान्तकपदा कदापि तव दासदारिद्रहा
वदान्यवरदास्तु मेऽन्तर उदारवीरारिहा।
जयाजतनयाभया सदुदया दयार्द्राशया
शयात्तविजयाजया तव तनुस्तया हृत्स्थया।
नयादरदया दयाविशदया वियोगोनया
तयाश्रय न मे हृदास्तु शुभया भया भातया।
चिदात्यय उरुं गुरुं यमृषयोपि चेरुर्गुरुः
स्वशान्तिविजितागुरुः समभवत्स पृथ्वीगुरुः।
अजं भवरुजं हरन्तमुषिजं नरा अत्रिजं
भजन्तु तमधोक्षजं सुमनसा- ऽनसूयात्मजम्।
नमोऽस्तु गुरवे स्वकल्पतरवेऽत्र सर्वोरवे
रवेरधिरुचे शुचे मलिनभक्तहृत्कारवे ।
अवेहि तव किङ्करं शिरसि धेहि मे शङ्करं
करं तव वरं वरं न च परं वृणे शङ्करम्।
suneelamanibhaasuraa- dri'tasuraatavaartaa suraa-
suraavitaduraasharaavita- naraavaraashaambaraa.
varaadarakaraa karaakshanadharaa dharaapaadaraada-
raaravaparaa paraa tanurimaam smaraamyaadaraat .
sadaadri'tapadaa padaahri'tapadaa sadaachaaradaa
sadaanijahri'daaspadaa shubharadaa mudaa sammadaa.
madaantakapadaa kadaapi tava daasadaaridrahaa
vadaanyavaradaastu me'ntara udaaraveeraarihaa.
jayaajatanayaabhayaa sadudayaa dayaardraashayaa
shayaattavijayaajayaa tava tanustayaa hri'tsthayaa.
nayaadaradayaa dayaavishadayaa viyogonayaa
tayaashraya na me hri'daastu shubhayaa bhayaa bhaatayaa.
chidaatyaya urum gurum yamri'shayopi cherurguruh'
svashaantivijitaaguruh' samabhavatsa pri'thveeguruh'.
ajam bhavarujam harantamushijam naraa atrijam
bhajantu tamadhokshajam sumanasaa- 'nasooyaatmajam.
namo'stu gurave svakalpatarave'tra sarvorave
raveradhiruche shuche malinabhaktahri'tkaarave .
avehi tava kinkaram shirasi dhehi me shankaram
karam tava varam varam na cha param vri'ne shankaram.
Other languages: Hindi
Nava Durga Stava
sarvottungaam sarvaviprapravandyaam shaivaam menaakanyakaangeem shivaangeem. kailaasasthaam dhyaanasaadhyaam paraambaam shubhraam deveem shailaputreem....
Click here to know more..Maha Ganesha Pancharatnam
Mudaa karaattamodakam sadaa vimuktisaadhakam मुदा करात्तमोदकं सदा विमुक्तिसाधकं....
Click here to know more..Can You Take Food On The Previous Night of Yajna?
The way Veda gives clarity on such topics is remarkable....
Click here to know more..