Manisha Panchakam

प्रत्यग्वस्तुनि निस्तरङ्गसहजा- नन्दावबोधाम्बुधौ
विप्रोऽयं श्वपचोऽयमित्यपि महान्कोऽयं विभेदभ्रमः।
किं गङ्गाम्बुनि बिम्बितेऽम्बरमणौ चाण्डालवीथीपयः
पूरे वाऽन्तरमस्ति काञ्चनघटीमृत्कुम्भ- योर्वाऽम्बरे।
जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते
या ब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी।
सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञाऽपि यस्यास्ति चे-
च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम।
ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं
सर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम्।
इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले
चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम।
शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो-
र्नित्यं ब्रह्म निरन्तरं विमृशता निर्व्याजशान्तात्मना।
भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके
प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम।
या तिर्यङ्नरदेवताभि- रहमित्यन्तःस्फुटा गृह्यते
यद्भासा हृदयाक्षदेहविषया भान्ति स्वतोऽचेतनाः ।
तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय-
न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम।
यत्सौख्याम्बुधिलेशलेशत इमे शक्रादयो निर्वृता
यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः।
यस्मिन्नित्यसुखाम्बुधौ गलितधीर्ब्रह्मैव न ब्रह्मविद्
यः कश्चित्स सुरेन्द्रवन्दितपदो नूनं मनीषा मम।
दासस्तेऽहं देहदृष्ट्याऽस्मि शंभो
जातस्तेंऽशो जीवदृष्ट्या त्रिदृष्टे।
सर्वस्याऽऽत्मन्नात्मदृष्ट्या त्वमेवे-
त्येवं मे धीर्निश्चिता सर्वशास्त्रैः।

pratyagvastuni nistarangasahajaa- nandaavabodhaambudhau
vipro'yam shvapacho'yamityapi mahaanko'yam vibhedabhramah'.
kim gangaambuni bimbite'mbaramanau chaand'aalaveetheepayah'
poore vaa'ntaramasti kaanchanaghat'eemri'tkumbha- yorvaa'mbare.
jaagratsvapnasushuptishu sphut'ataraa yaa samvidujjri'mbhate
yaa brahmaadipipeelikaantatanushu protaa jagatsaakshinee.
saivaaham na cha dri'shyavastviti dri'd'haprajnyaa'pi yasyaasti che-
chchaand'aalo'stu sa tu dvijo'stu gururityeshaa maneeshaa mama.
brahmaivaahamidam jagachcha sakalam chinmaatravistaaritam
sarvam chaitadavidyayaa trigunayaa'shesham mayaa kalpitam.
ittham yasya dri'd'haa matih' sukhatare nitye pare nirmale
chaand'aalo'stu sa tu dvijo'stu gururityeshaa maneeshaa mama.
shashvannashvarameva vishvamakhilam nishchitya vaachaa guro-
rnityam brahma nirantaram vimri'shataa nirvyaajashaantaatmanaa.
bhootam bhaavi cha dushkri'tam pradahataa samvinmaye paavake
praarabdhaaya samarpitam svavapurityeshaa maneeshaa mama.
yaa tiryangnaradevataabhi- rahamityantah'sphut'aa gri'hyate
yadbhaasaa hri'dayaakshadehavishayaa bhaanti svato'chetanaah' .
taam bhaasyaih' pihitaarkamand'alanibhaam sphoortim sadaa bhaavaya-
nyogee nirvri'tamaanaso hi gururityeshaa maneeshaa mama.
yatsaukhyaambudhileshaleshata ime shakraadayo nirvri'taa
yachchitte nitaraam prashaantakalane labdhvaa munirnirvri'tah'.
yasminnityasukhaambudhau galitadheerbrahmaiva na brahmavid
yah' kashchitsa surendravanditapado noonam maneeshaa mama.
daasaste'ham dehadri'sht'yaa'smi shambho
jaatastem'sho jeevadri'sht'yaa tridri'sht'e.
sarvasyaa''tmannaatmadri'sht'yaa tvameve-
tyevam me dheernishchitaa sarvashaastraih'.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |