विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया।
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।
बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम्।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान्।
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।
नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः।
मायाशक्तिविलासकल्पितमहा व्यामोहसंहारिणे
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।
राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात्
सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान्।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।
विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः।
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।
भूरम्भास्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम्।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्स्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च सङ्कीर्तनात्।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम्।
vishvam darpanadri'shyamaananagareetulyam nijaantargatam
pashyannaatmani maayayaa bahirivodbhootam yathaa nidrayaa.
yah' saakshaatkurute prabodhasamaye svaatmaanamevaadvayam
tasmai shreegurumoortaye nama idam shreedakshinaamoortaye.
beejasyaantarivaankuro jagadidam praangnirvikalpam punah'
maayaakalpitadeshakaala-
kalanaavaichitryachitreekri'tam.
maayaaveeva vijri'mbhayatyapi mahaayogeeva yah' svechchhayaa
tasmai shreegurumoortaye nama idam shreedakshinaamoortaye.
yasyaiva sphuranam sadaatmakamasatkalpaarthakam bhaasate
saakshaattattvamaseeti vedavachasaa yo bodhayatyaashritaan.
yatsaakshaatkaranaadbhavenna punaraavri'ttirbhavaambhonidhau
tasmai shreegurumoortaye nama idam shreedakshinaamoortaye.
naanaachchhidraghat'odarasthita-
mahaadeepaprabhaabhaasvaram
jnyaanam yasya tu chakshuraadikaranadvaaraa bahih' spandate.
jaanaameeti tameva bhaantamanubhaatyetatsamastam jagat
tasmai shreegurumoortaye nama idam shreedakshinaamoortaye.
deham praanamapeendriyaanyapi chalaam buddhim cha shoonyam viduh'
streebaalaandhajad'opamaastvahamiti bhraantaa bhri'sham vaadinah'.
maayaashaktivilaasakalpitamahaa vyaamohasamhaarine
tasmai shreegurumoortaye nama idam shreedakshinaamoortaye.
raahugrastadivaakarendusadri'sho maayaasamaachchhaadanaat
sanmaatrah' karanopasamharanato yo'bhootsushuptah' pumaan.
praagasvaapsamiti prabodhasamaye yah' pratyabhijnyaayate
tasmai shreegurumoortaye nama idam shreedakshinaamoortaye.
baalyaadishvapi jaagradaadishu tathaa sarvaasvavasthaasvapi
vyaavri'ttaasvanuvartamaana-
mahamityantah' sphurantam sadaa.
svaatmaanam prakat'eekaroti bhajataam yo mudrayaa bhadrayaa
tasmai shreegurumoortaye nama idam shreedakshinaamoortaye.
vishvam pashyati kaaryakaaranatayaa svasvaamisambandhatah'
shishyaachaaryatayaa tathaiva pitri'putraadyaatmanaa bhedatah'.
svapne jaagrati vaa ya esha purusho maayaaparibhraamitah'
tasmai shreegurumoortaye nama idam shreedakshinaamoortaye.
bhoorambhaasyanalo-
'nilo'mbaramaharnaatho himaamshuh' pumaan
ityaabhaati charaacharaatmakamidam yasyaiva moortyasht'akam.
naanyatkinchana vidyate vimri'shataam yasmaatparasmaadvibhoh'
tasmai shreegurumoortaye nama idam shreedakshinaamoortaye.
sarvaatmatvamiti sphut'eekri'tamidam yasmaadamushmimsstave
tenaasya shravanaattadartha-
mananaaddhyaanaachcha sankeertanaat.
sarvaatmatvamahaavibhootisahitam syaadeeshvaratvam svatah'
siddhyettatpunarasht'adhaa parinatam chaishvaryamavyaahatam.
Saraswati Stuti
yaa kundendutushaara- haaradhavalaa yaa shubhravastraavri'taa yaa veenaavaradand'a- mand'itakaraa yaa shvetapadmaasanaa. yaa brahmaachyutashankara- pr....
Click here to know more..Arunachaleshwara Stotram
yaadhimaasavashaachchaitryaam kri'takshaurasya me'lpakaa. snaapanaaya kshanaadvri'ddhaa saaddhaasevyaa pinaakinee.....
Click here to know more..Antyeshti - Death Rituals
Details about Hindu death rituals of 13 days - cremation, sanchayana, ekoddishta shraadha, sapindeekarana and other associated rituals.....
Click here to know more..