Dakshinamurthy Dwadasa Nama Stotram

अथ दक्षिणामूर्तिद्वादशनामस्तोत्रम् -
प्रथमं दक्षिणामूर्तिर्द्वितीयं मुनिसेवितः|
ब्रह्मरूपी तृतीयं च चतुर्थं तु गुरूत्तमः|
पञ्चमं वटमूलस्थः षष्ठं वेदप्रियस्तथा|
सप्तमं तु महायोगी ह्यष्टमं त्रिजगद्गुरुः|
नवमं च विशुद्धात्मा दशमं कामितार्थदः|
एकादशं महातेजा द्वादशं मोक्षदायकः|
द्वादशैतानि नामानि सर्वलोकगुरोः कलौ|
यः पठेन्नित्यमाप्नोति नरो विद्यामनुत्तमाम्|

atha dakshinaamoortidvaadasha- naamastotram -
prathamam dakshinaamoortirdviteeyam munisevitah'|
brahmaroopee tri'teeyam cha chaturtham tu guroottamah'|
panchamam vat'amoolasthah' shasht'ham vedapriyastathaa|
saptamam tu mahaayogee hyasht'amam trijagadguruh'|
navamam cha vishuddhaatmaa dashamam kaamitaarthadah'|
ekaadasham mahaatejaa dvaadasham mokshadaayakah'|
dvaadashaitaani naamaani sarvalokaguroh' kalau|
yah' pat'hennityamaapnoti naro vidyaamanuttamaam|

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |