Guru Pushpanjali Stotram

शास्त्राम्बुधे- र्नावमदभ्रबुद्धिं
सच्छिष्यहृत्सारस- तीक्ष्णरश्मिम्।
अज्ञानवृत्रस्य विभावसुं तं
मत्पद्यपुष्पैर्गुरुमर्चयामि।
विद्यार्थिशारङ्ग- बलाहकाख्यं
जाड्याद्यहीनां गरुडं सुरेज्यम्।
अशास्त्रविद्या- वनवह्निरूपं
मत्पद्यपुष्पैर्गुरुमर्चयामि।
न मेऽस्ति वित्तं न च मेऽस्ति शक्तिः
क्रेतुं प्रसूनानि गुरोः कृते भोः।
तस्माद्वरेण्यं करुणासमुद्रं
मत्पद्यपुष्पैर्गुरुमर्चयामि।
कृत्वोद्भवे पूर्वतने मदीये
भूयांसि पापानि पुनर्भवेऽस्मिन्।
संसारपारङ्गत- माश्रितोऽहं
मत्पद्यपुष्पैर्गुरुमर्चयामि।
आधारभूतं जगतः सुखानां
प्रज्ञाधनं सर्वविभूतिबीजम्।
पीडार्तलङ्कापति- जानकीशं
मत्पद्यपुष्पैर्गुरुमर्चयामि।
विद्याविहीनाः कृपया हि यस्य
वाचस्पतित्वं सुलभं लभन्ते।
तं शिष्यधीवृद्धिकरं सदैव
मत्पद्यपुष्पैर्गुरुमर्चयामि।

shaastraambudhernaava- madabhrabuddhim
sachchhishyahri'tsaarasa- teekshnarashmim.
ajnyaanavri'trasya vibhaavasum tam
matpadyapushpairgurumarchayaami.
vidyaarthishaarangabalaahakaakhyam
jaad'yaadyaheenaam garud'am surejyam.
ashaastravidyaavanavahniroopam
matpadyapushpairgurumarchayaami.
na me'sti vittam na cha me'sti shaktih'
kretum prasoonaani guroh' kri'te bhoh'.
tasmaadvarenyam karunaasamudram
matpadyapushpairgurumarchayaami.
kri'tvodbhave poorvatane madeeye
bhooyaamsi paapaani punarbhave'smin.
samsaarapaarangatamaashrito'ham
matpadyapushpairgurumarchayaami.
aadhaarabhootam jagatah' sukhaanaam
prajnyaadhanam sarvavibhootibeejam.
peed'aartalankaapatijaanakeesham
matpadyapushpairgurumarchayaami.
vidyaaviheenaah' kri'payaa hi yasya
vaachaspatitvam sulabham labhante.
tam shishyadheevri'ddhikaram sadaiva
matpadyapushpairgurumarchayaami.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |