राहु कवच

ॐ अस्य श्रीराहुकवचस्तोत्रमन्त्रस्य। चन्द्रमा-ऋषिः।
अनुष्टुप् छन्दः। राहुर्देवता। रां बीजम्। नमः शक्तिः।
स्वाहा कीलकम्। राहुकृतपीडानिवारणार्थेधनधान्यायुरारोग्यादिसमृद्धिप्राप्तयर्थे जपे विनियोगः।
प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम्।
सैंहिकेयं करालास्यं लोकानामभयप्रदम्।
नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः।
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान्।
नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम।
जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनाङ्घ्रिकः।
भुजङ्गेशो भुजौ पातु नीलमाल्याम्बरः करौ।
पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः।
कटिं मे विकटः पातु‌ चोरू मे सुरपूजितः।
स्वर्भानुर्जानुनी पातु जङ्घे मे पातु जाड्यहा।
गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः।
सर्वाण्यङ्गानि मे पातु नीलचन्दनभूषणः।
राहोरिदं कवचमृद्धिदवस्तुदं यो
भक्त्या पठत्यनुदिनं नियतः शुचिः सन्।
प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु-
रारोग्यमात्मविजयं च हि तत्प्रसादात्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |