अङ्गारक कवच

अस्य श्री-अङ्गारककवचस्तोत्रमन्त्रस्य। कश्यप-ऋषिः।
अनुष्टुप् छन्दः। अङ्गारको देवता। भौमप्रीत्यर्थं जपे विनियोगः।
रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत्।
धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः।
अङ्गारकः शिरो रक्षेन्मुखं वै धरणीसुतः।
श्रवौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः।
नासां शक्तिधरः पातु मुखं मे रक्तलोचनः।
भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा।
वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः।
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः।
जानुजङ्घे कुजः पातु पादौ भक्तप्रियः सदा।
सर्वाण्यन्यानि चाङ्गानि रक्षेन्मे मेषवाहनः।
य इदं कवचं दिव्यं सर्वशत्रुनिवारणम्।
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम्।
सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम्।
भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम्।
रोगबन्धविमोक्षं च सत्यमेतन्न संशयः।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |