ललितांबा स्तोत्र

सहस्रनामसन्तुष्टां देविकां त्रिशतीप्रियाम्|
शतनामस्तुतिप्रीतां ललिताम्बां नमाम्यहम्|
चतुर्भुजां चिदाकारां चतुःषष्टिकलात्मिकाम्|
भक्तार्तिनाशिनीं नम्यां ललिताम्बां नमाम्यहम्|
कञ्जपत्रायताक्षीं तां कल्याणगुणशालिनीम्|
कारुण्यसागरां कान्तां ललिताम्बां नमाम्यहम्|
आदिरूपां महामायां शुद्धजाम्बूनदप्रभाम्|
सर्वेशनायिकां शुद्धां ललिताम्बां नमाम्यहम्|
भक्तकाम्यप्रदां भव्यां भण्डासुरवधोद्यताम्|
बन्धत्रयविमुक्तां च ललिताम्बां नमाम्यहम्|
भूतिप्रदां भुवन्यस्थां ब्राह्मणाद्यैर्नमस्कृताम्|
ब्रह्मादिभिः सर्जिताण्डां ललिताम्बां नमाम्यहम्|
रूप्यनिर्मितवक्षोज- भूषणामुन्नतस्तनाम्|
कृशकट्यन्वितां रम्यां ललिताम्बां नमाम्यहम्|
माहेश्वरीं मनोगम्यां ज्वालामालाविभूषिताम्|
नित्यानन्दां सदानन्दां ललिताम्बां नमाम्यहम्|
मञ्जुसम्भाषिणीं मेयां स्मितास्याममितप्रभाम्|
मन्त्राक्षरमयीं मायां ललिताम्बां नमाम्यहम्|
संसारसागरत्रात्रीं सुराभयविधायिनीम्|
राजराजेश्वरीं नित्यं ललिताम्बां नमाम्यहम्|

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |