नवग्रह स्तोत्र

 

Navagraha Stotram

 

जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्|
दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम्।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्|
धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्|
प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्|
देवानाञ्च ऋषीणाञ्च गुरुं काञ्चनसन्निभम्।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्|
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्|
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्।
छायामार्ताण्डसम्भूतं तं नमामि शनैश्चरम्|
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्।
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्|
पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम्।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्|
इति व्यासमुखोद्गीतं यः पठेत् सुसमाहितः।
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति|
नरनारीनृपाणां च भवेद् दुःस्वप्ननाशनम्।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम्|
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः।
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः|

 

 

 

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Recommended for you

कालभैरव अष्टक स्तोत्र

कालभैरव अष्टक स्तोत्र

वराजसेव्यमान- पावनाङ्घ्रिपङ्कजं व्यालयज्ञसूत्रबिन्दुशेखरं कृपाकरम्। नारदादियोगिवृन्दवन्दितं दिगम्बरं काशिकापुराधिनाथ- कालभैरवं भजे। भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थ- दायकं त्रिलोचनम्। कालकालमम्बुजाक्ष- मक्षशूलमक्षरं काशिकापुराधिनाथ- काल

Click here to know more..

नटराज स्तुति

नटराज स्तुति

सदञ्चितमुदञ्चित- निकुञ्चितपदं झलझलञ्चलित- मञ्जुकटकं पतञ्जलिदृगञ्जन- मनञ्जनमचञ्चलपदं जननभञ्जनकरम्| कदम्बरुचिमम्बरवसं परममम्बुदकदम्ब- कविडम्बकगलं चिदम्बुधिमणिं बुधहृदम्बुजरविं परचिदम्बरनटं हृदि भज| हरं त्रिपुरभञ्जनमनन्त- कृतकङ्कणमखण्ड- दयमन्तरहितं विरिञ्चिस

Click here to know more..

रुरु की पत्नी की साँप काटने से मृत्यु होती है

रुरु की पत्नी की साँप काटने से मृत्यु होती है

Click here to know more..

Other stotras

Copyright © 2023 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |