आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः।
तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः।
पञ्चमं तु सहस्रांशुः षष्ठं त्रैलोक्यलोचनः।
सप्तमं हरिदश्वश्च ह्यष्टमं च विभावसुः।
दिनेशो नवमं प्रोक्तो दशमं द्वादशात्मकः।
एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च।
सरस्वती अष्टक स्तोत्र
अमला विश्ववन्द्या सा कमलाकरमालिनी। विमलाभ्रनिभा वोऽव्....
Click here to know more..शारदा भुजंग स्तोत्र
सुवक्षोजकुम्भां सुधापूर्णकुम्भां प्रसादावलम्बां प्रप....
Click here to know more..अंत्येष्टि
शव को स्नानादि कराने के बाद कर्मकर्ता तिल, दूध, मधु, घी आदि ....
Click here to know more..