हनुमत् पंचरत्न स्तोत्र

वीताखिलविषयच्छेदं जातानन्दाश्रु- पुलकमत्यच्छम्।
सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम्।
तरुणारुणमुखकमलं करुणारसपूर- पूरितापाङ्गम्।
सञ्जीवनमाशासे मञ्जुलमहिमान- मञ्जनाभाग्यम्।
शम्बरवैरिशरातिग- मम्बुजदलविपुल- लोचनोदारम्।
कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठ- मेकमवलम्बे।
दूरीकृतसीतार्तिः प्रकटीकृतराम- वैभवस्फूर्तिः।
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः।
वानरनिकराध्यक्षं दानवकुलकुमुद- रविकरसदृक्षम्।
दीनजनावनदीक्षं पवनतपःपाक- पुञ्जमद्राक्षम्।
एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम्।
चिरमिह निखिलान् भोगान् भुङ्क्त्वा श्रीरामभक्तिभाग् भवति।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |