हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः|
रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः|
उदधिक्रमणश्चैव सीताशोकविनाशकः|
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा|
द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः|
स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः|
तस्य मृत्युभयं नास्ति सर्वत्र विजयी भवेत्|
लक्ष्मी अष्टक स्तोत्र
यस्याः कटाक्षमात्रेण ब्रह्मरुद्रेन्द्रपूर्वकाः। सुराः स्वीयपदान्यापुः सा लक्ष्मीर्मे प्रसीदतु। याऽनादिकालतो मुक्ता सर्वदोषविवर्जिता। अनाद्यनुग्रहाद्विष्णोः सा लक्ष्मी प्रसीदतु। देशतः कालतश्चैव समव्याप्ता च तेन या। तथाऽप्यनुगुणा विष्णोः सा लक्ष्मीर्मे प्रस
Click here to know more..रामदूत स्तोत्र
वज्रदेहममरं विशारदं भक्तवत्सलवरं द्विजोत्तमम्। रामपादनिरतं कपिप्रियं रामदूतममरं सदा भजे। ज्ञानमुद्रितकरानिलात्मजं राक्षसेश्वरपुरीविभावसुम्। मर्त्यकल्पलतिकं शिवप्रदं रामदूतममरं सदा भजे। जानकीमुखविकासकारणं सर्वदुःखभयहारिणं प्रभुम्। व्यक्तरूपममलं धराधरं रामद
Click here to know more..मृत्तिका से काया