हनुमत् स्तव

कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम्।
उद्यदादित्यसङ्काश- मुदारभुजविक्रमम्।
श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम्।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम्।
वामहस्तं महाकृत्स्नं दशास्यशिरखण्डनम्।
उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तयेत्।
बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं
सुग्रीवाद्यखिलप्लवङ्ग- निखरैराराधितं साञ्जलिम्।
नादेनैव समस्तराक्षसगणान् सन्त्रासयन्तं प्रभुं
श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम्।
आमिषीकृतमार्ताण्डं गोष्पदीकृतसागरम्।
तृणीकृतदशग्रीवमाञ्जनेयं नमाम्यहम्।
चित्ते मे पूर्णबोधोऽस्तु वाचि मे भातु भारती।
क्रियासु गुरवः सर्वे दयां मयि दयालवः।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |