रामायणसदानन्दं लङ्कादहनमीश्वरम्।
चिदात्मानं हनूमन्तं कलयाम्यनिलात्मजम्।
अञ्जनासूनुमव्यक्तं रामदूतं सुरप्रियम्।
चिदात्मानं हनूमन्तं कलयाम्यनिलात्मजम्।
शिवात्मानं कपिश्रेष्ठं ब्रह्मविद्याविशारदम्।
चिदात्मानं हनूमन्तं कलयाम्यनिलात्मजम्।
लोकबन्धुं कृपासिन्धुं सर्वजन्तुप्ररक्षकम्।
चिदात्मानं हनूमन्तं कलयाम्यनिलात्मजम्।
वीरपूज्यं महाबाहुं कमलाक्षं च धैर्यदम्।
चिदात्मानं हनूमन्तं कलयाम्यनिलात्मजम्।
हनूमत्पञ्चकस्तोत्रं विधिवद्यः सदा पठेत्।
लभेत वाञ्छितं सर्वं विद्यां स्थैर्यं जनो ध्रुवम्।
विघ्नेश अष्टक स्तोत्र
विघ्नेश्वरं चतुर्बाहुं देवपूज्यं परात्परम्| गणेशं त्वा....
Click here to know more..आत्म तत्व संस्मरण स्तोत्र
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं प....
Click here to know more..सुखी वैवाहिक जीवन के लिए मंत्र
सुखी वैवाहिक जीवन के लिए मंत्र - Vedadhara....
Click here to know more..