माये महामति जये भुवि मङ्गलाङ्गे
वीरे बिलेशयगले त्रिपुरे सुभद्रे।
ऐश्वर्यदानविभवे सुमनोरमाज्ञे
कामाक्षिमातरनिशं मम देहि सौख्यम्।
शैलात्मजे कमलनाभसहोदरि त्वं
त्रैलोक्यमोहकरणे स्मरकोटिरम्ये।
कामप्रदे परमशङ्करि चित्स्वरूपे
कामाक्षिमातरनिशं मम देहि सौख्यम्।
सर्वार्थसाधक- धियामधिनेत्रि रामे
भक्तार्तिनाशनपरे-ऽरुणरक्तगात्रे।
संशुद्धकुङ्कुमकणैरपि पूजिताङ्गे
कामाक्षिमातरनिशं मम देहि सौख्यम्।
बाणेक्षुदण्ड- शुकभारितशुभ्रहस्ते
देवि प्रमोदसमभाविनि नित्ययोने।
पूर्णाम्बुवत्कलश- भारनतस्तनाग्रे
कामाक्षिमातरनिशं मम देहि सौख्यम्।
चक्रेश्वरि प्रमथनाथसुरे मनोज्ञे
नित्यक्रियागतिरते जनमोक्षदात्रि।
सर्वानुतापहरणे मुनिहर्षिणि त्वं
कामाक्षिमातरनिशं मम देहि सौख्यम्।
एकाम्रनाथ- सहधर्म्मिणि हे विशाले
संशोभिहेम- विलसच्छुभचूडमौले।
आराधितादिमुनि- शङ्करदिव्यदेहे
कामाक्षिमातरनिशं मम देहि सौख्यम्।
लिंगाष्टक
ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम्। जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्। देवमुनिप्रवरार्चितलिङ्गं कामदहनकरुणाकरलिङ्गम्। रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्। सर्वसुगन्धसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम्।
Click here to know more..दुर्गा स्तव
सन्नद्धसिंहस्कन्धस्थां स्वर्णवर्णां मनोरमाम्। पूर्णेन्दुवदनां दुर्गां वर्णयामि गुणार्णवाम्। किरीटहारगेरैवेयनूपुराङ्गदकङ्कणैः। रत्नकाञ्च्या रत्नचित्रकुचकञ्चुकतेजसा। विराजमाना रुचिराम्बरा किङ्किणिमण्डिता। रत्नमेखलया रत्नवासोपरिविभूषिता। वीरशृङ्खलया शोभिचारु
Click here to know more..देवी महामाया त्रिदेव को रक्षा की वचन देती हैं