हनूमन्नञ्जनासूनो प्रातःकालः प्रवर्तते |
उत्तिष्ठ करुणामूर्ते भक्तानां मङ्गलं कुरु |
उत्तिष्ठोत्तिष्ठ पिङ्गाक्ष उत्तिष्ठ कपिनायक |
उत्तिष्ठ रामदूत त्वं कुरु त्रैलोक्यमङ्गलम् |
हन्मन्दिरे तव विभाति रघूत्तमोऽपि
सीतायुतो नृपवरः सहलक्ष्मणोऽथ |
तं पश्य शीघ्रमतिनिर्मलदेह भूमन्
उत्तिष्ठ देव हनुमन् तव सुप्रभातम् |
दुःखान्धकाररविरस्यभिवादये त्वां
त्वत्पादसंस्थितरजःकणतां च याचे |
श्रीरामभक्त तव भक्त अहं वदामि
देवाञ्जनेय नितरां तव सुप्रभातम् |
देव प्रसीद करुणाकर दीनबन्धो
भक्तार्तिभञ्जन विदां वर देवदेव |
रुद्रावतार महनीय महातपस्विन्
देवाञ्जनेय भगवंस्तव सुप्रभातम् |
तव सुप्रभातममरेन्द्रवन्दित
प्लवगोत्तमेश शरणागताश्रय |
भवतु प्रसीद भगवन् दयानिधे
जनकात्मजात्ययविनाशकारण |
भृतं शैलमुख्यं च सञ्जीवनाख्यं
यशस्विन् प्रभो लक्ष्मणप्राणदातः |
त्वया भार्यमेतत् त्रिलोकं समस्तं
हनूमन् तवेदं प्रभो सुप्रभातम् |
सुप्रभातं तवाऽस्त्वाञ्जनेय प्रभो
केसरीनन्दनाम्भोधिसन्तारण |
यक्षगन्धर्वभूतादिसंवन्दित
प्रज्वलत्सूर्यशोभ प्रणम्येश्वर |
आरोग्यकर्त्रे भयनाशकाय
रक्षःकुलध्वंसकृते पराय |
पार्थध्वजायेष्टफलप्रदाय
श्रीरामदूताय च सुप्रभातम् |
शक्तिप्रदात्रे नतपापहर्त्रे
शाखामृगायाम्बुजलोचनाय |
त्रयीमयाय त्रिगुणात्मकाय
दिव्याञ्जनेयाय च सुप्रभातम् |
भक्तापदुद्धारणतत्पराय
वेदोक्ततत्त्वामृतदर्शकाय|
रक्षःकुलेशानमदापहाय
वातात्मजाताय च सुप्रभातम् |
आञ्जनेय नमस्तुभ्यं सुप्रभातपुरःसरम् |
मां रक्षं मज्जनान् रक्ष भुवनं रक्ष सर्वदा |
सुप्रभातस्तुतिं चैनां यः पठेत् प्रत्यहं नरः |
प्रभाते लभते पुण्यं भुक्तिं मुक्तिं मनोरथान् |
रघुवर जी की आरती
आरती कीजै श्री रघुवर जी की, सत् चित् आनन्द शिव सुन्दर की ।....
Click here to know more..नवग्रह मंगल स्तोत्र
भास्वान् काश्यपगोत्रजोऽरुणरुचिः सिंहाधिपोऽर्कः सुरो ....
Click here to know more..शक्ति और समृद्धि के लिए हनुमान जी का मंत्र
आञ्जनेयाय विद्महे वायुपुत्राय धीमहि तन्नो हनुमत्प्रचो....
Click here to know more..