अरुणारुण- लोचनमग्रभवं
वरदं जनवल्लभ- मद्रिसमम्।
हरिभक्तमपार- समुद्रतरं
हनुमन्तमजस्रमजं भज रे।
वनवासिनमव्यय- रुद्रतनुं
बलवर्द्धन- त्त्वमरेर्दहनम्।
प्रणवेश्वरमुग्रमुरं हरिजं
हनुमन्तमजस्रमजं भज रे।
पवनात्मजमात्मविदां सकलं
कपिलं कपितल्लजमार्तिहरम्।
कविमम्बुज- नेत्रमृजुप्रहरं
हनुमन्तमजस्रमजं भज रे।
रविचन्द्र- सुलोचननित्यपदं
चतुरं जितशत्रुगणं सहनम्।
चपलं च यतीश्वरसौम्यमुखं
हनुमन्तमजस्रमजं भज रे।
भज सेवितवारिपतिं परमं
भज सूर्यसम- प्रभमूर्ध्वगमम्।
भज रावणराज्य- कृशानुतमं
हनुमन्तमजस्रमजं भज रे।
भज लक्ष्मणजीवन- दानकरं
भज रामसखी- हृदभीष्टकरम्।
भज रामसुभक्त- मनादिचरं
हनुमन्तमजस्रमजं भज रे।
अर्धनारीश्वर स्तोत्र
चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय। धम्मल्....
Click here to know more..वेंकटेश मंगल अष्टक स्तोत्र
जम्बूद्वीपगशेषशैलभुवनः श्रीजानिराद्यात्मजः तार्क्ष्....
Click here to know more..भगवान श्रीकृष्ण का लगाव स्त्रियों के प्रति अधिक क्यों है?