वायुपुत्र स्तोत्र

उद्यन्मार्ताण्डकोटि- प्रकटरुचिकरं चारुवीरासनस्थं
मौञ्जीयज्ञोपवीताभरण- मुरुशिखाशोभितं कुण्डलाङ्गम्।
भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनादप्रमोदं
ध्यायेद्देवं विधेयं प्लवगकुलपतिं गोष्पदीभूतवार्धिम्।
श्रीहनुमान्महावीरो वीरभद्रवरोत्तमः।
वीरः शक्तिमतां श्रेष्ठो वीरेश्वरवरप्रदः।
यशस्करः प्रतापाढ्यः सर्वमङ्गलसिद्धिदः।
सानन्दमूर्तिर्गहनो गम्भीरः सुरपूजितः।
दिव्यकुण्डलभूषाय दिव्यालङ्कारशोभिने।
पीताम्बरधरः प्राज्ञो नमस्ते ब्रह्मचारिणे।
कौपीनवसनाक्रान्त- दिव्ययज्ञोपवीतिने ।
कुमाराय प्रसन्नाय नमस्ते मौञ्जिधारिणे।
सुभद्रः शुभदाता च सुभगो रामसेवकः।
यशःप्रदो महातेजा बलाढ्यो वायुनन्दनः।
जितेन्द्रियो महाबाहुर्वज्रदेहो नखायुधः।
सुराध्यक्षो महाधुर्यः पावनः पवनात्मजः।
बन्धमोक्षकरः शीघ्रपर्वतोत्पाटनस्तथा।
दारिद्र्यभञ्जनः श्रेष्ठः सुखभोगप्रदायकः।
वायुजातो महातेजाः सूर्यकोटिसमप्रभः।
सुप्रभादीप्तियुक्ताय दिव्यतेजस्विने नमः।
अभयङ्करमुद्राय ह्यपमृत्युविनाशिने।
सङ्ग्रामे जयदात्रे च निर्विघ्नाय नमो नमः।
तत्त्वज्ञानामृतानन्द- ब्रह्मज्ञो ज्ञानपारगः।
मेघनादप्रमोहाय हनुमद्ब्रह्मणे नमः।
रुच्याढ्यदीप्तबालार्क- दिव्यरूपसुशोभितः।
प्रसन्नवदनः श्रेष्ठो हनुमन् ते नमो नमः।
दुष्टग्रहविनाशश्च दैत्यदानवभञ्जनः।
शाकिन्यादिषु भूतघ्नो नमोऽस्तु श्रीहनूमते।
महाधैर्यो महाशौर्यो महावीर्यो महाबलः।
अमेयविक्रमायैव हनुमन् वै नमोऽस्तुते।
दशग्रीवकृतान्ताय रक्षःकुलविनाशिने।
ब्रह्मचर्यव्रतस्थाय महावीराय ते नमः।
भैरवाय महोग्राय भीमविक्रमणाय च।
सर्वज्वरविनाशाय कालरूपाय ते नमः।
सुभद्रदः सुवर्णाङ्गः सुमङ्गलशुभङ्करः।
महाविक्रमसत्वाढ्यः दिङमण्डलसुशोभितः।
पवित्राय कपीन्द्राय नमस्ते पापहारिणे।
सुवेद्यरामदूताय कपिवीराय ते नमः।
तेजस्वी शत्रुहा वीरः वायुजः संप्रभावनः।
सुन्दरो बलवान् शान्त आञ्जनेय नमोऽस्तु ते।
रामानन्द प्रभो धीर जानकीश्वासदेश्वर।
विष्णुभक्त महाप्राज्ञ पिङ्गाक्ष विजयप्रद।
राज्यप्रदः सुमाङ्गल्यः सुभगो बुद्धिवर्धनः।
सर्वसम्पत्तिदात्रे च दिव्यतेजस्विने नमः।
कालाग्निदैत्यसंहर्ता सर्वशत्रुविनाशनः।
अचलोद्धारकश्चैव सर्वमङ्गलकीर्तिदः।
बलोत्कटो महाभीमो भैरवोऽमितविक्रमः।
तेजोनिधिः कपिश्रेष्ठः सर्वारिष्टार्तिदुःखहा।
उदधिक्रमणश्चैव लङ्कापुरविदाहकः।
सुभुजो द्विभुजो रुद्रः पूर्णप्रज्ञोऽनिलात्मजः।
राजवश्यकरश्चैव जनवश्यं तथैव च।
सर्ववश्यं सभावश्यं नमस्ते मारुतात्मज।
महापराक्रमाक्रान्तो यक्षराक्षसमर्दनः।
सौमित्रिप्राणदाता च सीताशोकविनाशनः।
रक्षोघ्नश्चाञ्जनासूनुः केसरीप्रियनन्दनः।
सर्वार्थदायको वीरो मल्लवैरिविनाशनः।
सुमुखाय सुरेशाय शुभदाय शुभात्मने।
प्रभावाय सुभावाय नमस्तेऽमिततेजसे।
वायुजो वायुपुत्रश्व कपीन्द्रः पवनात्मजः।
वीरश्रेष्ठ महावीर शिवभद्र नमोऽस्तुते।
भक्तप्रियाय वीराय वीरभद्राय ते नमः।
स्वभक्तजनपालाय भक्तोद्यानविहारिणे।
दिव्यमालासुभूषाय दिव्यगन्धानुलेपिने।
श्रीप्रसन्नप्रसन्नस्त्वं सर्वसिद्धिप्रदोभव।
वातसूनोरिदं स्तोत्रं पवित्रं यः पठेन्नरः।
अचलां श्रियमाप्नोति पुत्रपौत्रादिवृद्धिदम्।
धनधान्यसमृद्धिं च ह्यारोग्यं पुष्टिवर्धनम्।
बन्धमोक्षकरं शीघ्रं लभते वाञ्छितं फलम्।
राज्यदं राजसन्मानं सङ्ग्रामे जयवर्धनम्।
सुप्रसन्नो हनूमान् मे यशःश्रीजयकारकः।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |