अष्ट महिषी कृष्ण स्तोत्र

 

 

हृद्गुहाश्रितपक्षीन्द्र- वल्गुवाक्यैः कृतस्तुते।
तद्गरुत्कन्धरारूढ रुक्मिणीश नमोऽस्तु ते।
अत्युन्नताखिलैः स्तुत्य श्रुत्यन्तात्यन्तकीर्तित।
सत्ययोजितसत्यात्मन् सत्यभामापते नमः।
जाम्बवत्याः कम्बुकण्ठालम्ब- जृम्भिकराम्बुज।
शम्भुत्र्यम्बकसम्भाव्य साम्बतात नमोऽस्तु ते।
नीलाय विलसद्भूषा- जलयोज्ज्वालमालिने।
लोलालकोद्यत्फालाय कालिन्दीपतये नमः।
जैत्रचित्रचरित्राय शात्रवानीकमृत्यवे।
मित्रप्रकाशाय नमो मित्रविन्दाप्रियाय ते।
बालनेत्रोत्सवानन्त- लीलालावण्यमूर्तये।
नीलाकान्ताय ते भक्तवालायास्तु नमो नमः।
भद्राय स्वजनाविद्यानिद्रा- विद्रवणाय वै।
रुद्राणीभद्रमूलाय भद्राकान्ताय ते नमः।
रक्षिताखिलविश्वाय शिक्षिताखिलरक्षसे।
लक्षणापतये नित्यं भिक्षुश्लक्ष्णाय ते नमः।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Recommended for you

गणेश अपराध क्षमापण स्तोत्र

गणेश अपराध क्षमापण स्तोत्र

कृता नैव पूजा मया भक्त्यभावात् प्रभो मन्दिरं नैव दृष्टं तवैकम्| क्षमाशील कारुण्यपूर्ण प्रसीद समस्तापराधं क्षमस्वैकदन्त| न पाद्यं प्रदत्तं न चार्घ्यं प्रदत्तं न वा पुष्पमेकं फलं नैव दत्तम्| गजेशान शम्भोस्तनूज प्रसीद समस्तापराधं क्षमस्वैकदन्त| न वा मोदकं

Click here to know more..

ताण्डवेश्वर स्तोत्र

ताण्डवेश्वर स्तोत्र

वृथा किं संसारे भ्रमथ मनुजा दुःखबहुले पदाम्भोजं दुःखप्रशमनमरं संश्रयत मे। इतीशानः सर्वान्परमकरुणा- नीरधिरहो पदाब्जं ह्युद्धृत्याम्बुजनिभ- करेणोपदिशति। संसारानलतापतप्त- हृदयाः सर्वे जवान्मत्पदं सेवध्वं मनुजा भयं भवतु मा युष्माकमित्यद्रिशः। हस्तेऽग्निं दधदे

Click here to know more..

बलरामजी सूतजी के ऊपर ब्रह्मास्त्र से प्रहार करते हैं

बलरामजी सूतजी के ऊपर ब्रह्मास्त्र से प्रहार करते हैं

Click here to know more..

Other stotras

Copyright © 2023 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |