व्रजगोपी रमण स्तोत्र

 

Vrajagopee Ramana Stotram

 

असितं वनमालिनं हरिं
धृतगोवर्धनमुत्तमोत्तमम्।
वरदं करुणालयं सदा
व्रजगोपीरमणं भजाम्यहम्।
पृथिवीपतिमव्ययं महा-
बलमग्र्यं नियतं रमापतिम्।
दनुजान्तकमक्षयं भृशं
व्रजगोपीरमणं भजाम्यहम्।
सदयं मधुकैटभान्तकं
चरिताशेषतपःफलं प्रभुम्।
अभयप्रदमादिजं मुदा
व्रजगोपीरमणं भजाम्यहम्।
महनीयमभद्रनाशकं
नतशोकार्त्तिहरं यशस्करम्।
मुरशत्रुमभीष्टदं हृदा
व्रजगोपीरमणं भजाम्यहम्।
अमरेन्द्रविभुं निरामयं
रमणीयाम्बुजलोचनं चिरम्।
मुनिभिः सततं नतं पुरा
व्रजगोपीरमणं भजाम्यहम्।
निगमागमशास्त्रवेदितं
कलिकाले भवतारणं सुरं
विधिशम्भुनमस्कृतं मुहु-
र्व्रजगोपीरमणं भजाम्यहम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |