गोकुल नायक अष्टक स्तोत्र

नन्दगोपभूपवंशभूषणं विभूषणं
भूमिभूतिभुरि- भाग्यभाजनं भयापहम्।
धेनुधर्मरक्षणाव- तीर्णपूर्णविग्रहं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।
गोपबालसुन्दरी- गणावृतं कलानिधिं
रासमण्डलीविहार- कारिकामसुन्दरम्।
पद्मयोनिशङ्करादि- देववृन्दवन्दितं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।
गोपराजरत्नराजि- मन्दिरानुरिङ्गणं
गोपबालबालिका- कलानुरुद्धगायनम्।
सुन्दरीमनोजभाव- भाजनाम्बुजाननं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।
इन्द्रसृष्टवृष्टिवारि- वारणोद्धृताचलं
कंसकेशिकुञ्जराज- दुष्टदैत्यदारणम्।
कामधेनुकारिताभि- धानगानशोभितं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।
गोपिकागृहान्तगुप्त- गव्यचौर्यचञ्चलं
दुग्धभाण्डभेदभीत- लज्जितास्यपङ्कजम्।
धेनुधूलिधूसराङ्ग- शोभिहारनूपुरं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।
वत्सधेनुगोपबाल- भीषणोत्थवह्निपं
केकिपिच्छकल्पितावतंस- शोभिताननम्।
वेणुवाद्यमत्तधोष- सुन्दरीमनोहरं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।
गर्वितामरेन्द्रकल्प- कल्पितान्नभोजनं
शारदारविन्दवृन्द- शोभिहंसजारतम्।
दिव्यगन्धलुब्ध- भृङ्गपारिजातमालिनं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।
वासरावसानगोष्ठ- गामिगोगणानुगं
धेनुदोहदेहगेहमोह- विस्मयक्रियम्।
स्वीयगोकुलेशदान- दत्तभक्तरक्षणं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |