कुंज बिहारी स्तुति

अविरतरतिबन्धुस्मेरताबन्धुरश्रीः
कवलित इव राधापाङ्गभङ्गीतरङ्गैः ।
मुदितवदनचन्द्रश्चन्द्रिकापीतधारी
मुदिरमधुरकान्तिर्भाति कुञ्जे विहारी ॥

ततसुषिरघनानां नादमानद्धभाजां
जनयति तरुणीनां मण्डले मण्डितानाम् ।
तटभुवि नटराजक्रीडया भानुपुत्र्याः
विदधदतुलचारिर्भाति कुञ्जे विहारी ॥

शिखिनिगलितषड्जेकोकिले पञ्चमाढ्ये
स्वयमपि नववंश्योद्दामयन् ग्राममुख्यम् ।
धृतमृगमदगन्धः सुष्ठुगान्धारसंज्ञं
त्रिभुवनधृतिहारिर्भाति कुञ्जे विहारी ॥

अनुपमकरशाखोपात्तराधाङ्गुलीको
लघु लघु कुसुमानां पर्यटन् वाटिकायाम् ।
सरभसमनुगीतश्चित्रकण्ठीभिरुच्चैः
व्रजनवयुवतीभिर्भाति कुञ्जे विहारी ॥

अहिरिपुकृतलास्ये कीचकारब्धवाद्ये
व्रजगिरितटरङ्गे भृङ्गसङ्गीतभाजि ।
विरचितपरिचर्यश्चित्रतौर्यत्रिकोण-
स्तिमितकरणवृत्तिर्भाति कुञ्जे विहारी ॥

दिशि दिशि शुकशारीमण्डलैर्गूढलीलाः
प्रकटमनुपठद्भिर्निर्मिताश्चर्यपूरः ।
तदतिरहसि वृत्तं प्रेयसीकर्णमूले
स्मितमुखमभिजल्पन् भाति कुञ्जे विहारी ॥

तव चिकुरकदम्बं स्तम्भते प्रेक्ष्य केकी
नयनकमललक्ष्मीर्वन्दते कृष्णसारः ।
अलिरलमलकान्तं नौति पश्येति राधां
सुमधुरमभिशंसन् भाति कुञ्जे विहारी ॥

मदनतरलबाला चक्रवालेन विष्वग्-
विविधवरकलानां शिक्षया सेव्यमानः ।
स्खलितचिकुरवेशे स्कन्धदेशे प्रियायाः
प्रथितपृथुलबाहुर्भाति कुञ्जे विहारी ॥

इदमनुपमलीलाहारि कुञ्जविहारी
स्मरणपदमधीते तुष्टधीरष्टकं यः ।
निजगुणवृतया श्रीराधयाराधिऽऽराधितस्तं
नयति निजपदाब्जं कुञ्जसद्माधिराजः ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other languages: English

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |