कृष्णः करोतु कल्याणं कंसकुञ्जरकेसरी।
कालिन्दीलोलकल्लोल- कोलाहलकुतूहली।
कृष्णाय वासुदेवाय देवकीनन्दनाय च।
नन्दगोपकुमाराय गोविन्दाय नमो नमः।
नन्दनं वसुदेवस्य नन्दगोपस्य नन्दनम्।
यशोदानन्दनं वन्दे देवकीनन्दनं सदा।
शिव पंचाक्षर नक्षत्रमाला स्तोत्र
श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय। नामशेषितानमद्भवान्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय। कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षपाल ते नमः शिवाय। मूलकारणाय कालकाल ते नमः शिवाय पालयाधुना दयालवाल ते नमः शिवाय
Click here to know more..पार्वती चालीसा
जय गिरी तनये दक्षजे शंभु प्रिये गुणखानि। गणपति जननी पार्वती अम्बे शक्ति भवानि। ब्रह्मा भेद न तुम्हरो पावे। पंच बदन नित तुमको ध्यावे। षण्मुख कहि न सकत यश तेरो। सहसबदन श्रम करत घनेरो। तेऊ पार न पावत माता। स्थित रक्षा लय हित सजाता। अधर प्रवाल सदृश अरुणारे। अ
Click here to know more..सत्यवती
महाभारत में सत्यवती कौन थी? उनका पूर्व जन्म, व्यास जी का जन्म, राजा शांतनु से विवाह.....
Click here to know more..