स्कन्द स्तोत्र

षण्मुखं पार्वतीपुत्रं क्रौञ्चशैलविमर्दनम्।
देवसेनापतिं देवं स्कन्दं वन्दे शिवात्मजम्।
तारकासुरहन्तारं मयूरासनसंस्थितम्।
शक्तिपाणिं च देवेशं स्कन्दं वन्दे शिवात्मजम्।
विश्वेश्वरप्रियं देवं विश्वेश्वरतनूद्भवम्।
कामुकं कामदं कान्तं स्कन्दं वन्दे शिवात्मजम्।
कुमारं मुनिशार्दूल- मानसानन्दगोचरम्।
वल्लीकान्तं जगद्योनिं स्कन्दं वन्दे शिवात्मजम्।
प्रलयस्थितिकर्तार- मादिकर्तारमीश्वरम्।
भक्तप्रियं मदोन्मत्तं स्कन्दं वन्दे शिवात्मजम्।
विशाखं सर्वभूतानां स्वामिनं कृत्तिकासुतम्।
सदाबलं जटाधारं स्कन्दं वन्दे शिवात्मजम्।
स्कन्दषट्कस्तोत्रमिदं यः पठेत्च्छ्रृणुयान्नरः।
वाञ्छितांल्लभते सद्यश्चान्ते स्कन्दपुरं व्रजेत्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |