सुब्रह्मण्य पंचक स्तोत्र

 

सर्वार्तिघ्नं कुक्कुटकेतुं रममाणं
वह्न्युद्भूतं भक्तकृपालुं गुहमेकम्।
वल्लीनाथं षण्मुखमीशं शिखिवाहं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।
स्वर्णाभूषं धूर्जटिपुत्रं मतिमन्तं
मार्ताण्डाभं तारकशत्रुं जनहृद्यम्।
स्वच्छस्वान्तं निष्कलरूपं रहितादिं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।
गौरीपुत्रं देशिकमेकं कलिशत्रुं
सर्वात्मानं शक्तिकरं तं वरदानम्।
सेनाधीशं द्वादशनेत्रं शिवसूनुं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।
मौनानन्दं वैभवदानं जगदादिं
तेजःपुञ्जं सत्यमहीध्रस्थितदेवम्।
आयुष्मन्तं रक्तपदाम्भोरुहयुग्मं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।
निर्नाशं तं मोहनरूपं महनीयं
वेदाकारं यज्ञहविर्भोजनसत्त्वम्।
स्कन्दं शूरं दानवतूलानलभूतं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |