भास्वद्वज्रप्रकाशो दशशतनयनेनार्चितो वज्रपाणिः
भास्वन्मुक्ता- सुवर्णाङ्गदमुकुटधरो दिव्यगन्धोज्ज्वलाङ्गः।
पावञ्जेशो गुणाढ्यो हिमगिरितनयानन्दनो वह्निजातः
पातु श्रीकार्तिकेयो नतजनवरदो भक्तिगम्यो दयालुः।
सेनानीर्देवसेना- पतिरमरवरैः सन्ततं पूजिताङ्घ्रिः
सेव्यो ब्रह्मर्षिमुख्यैर्विगतकलि- मलैर्ज्ञानिभिर्मोक्षकामैः।
संसाराब्धौ निमग्नैर्गृहसुखरतिभिः पूजितो भक्तवृन्दैः
सम्यक् श्रीशम्भुसूनुः कलयतु कुशलं श्रीमयूराधिरूढः।
लोकांस्त्रीन् पीडयन्तं दितिदनुजपतिं तारकं देवशत्रुं
लोकेशात्प्राप्तसिद्धिं शितकनकशरैर्लीलया नाशयित्वा।
ब्रह्मेन्द्राद्यादितेयै- र्मणिगणखचिते हेमसिंहासने यो
ब्रह्मण्यः पातु नित्यं परिमलविलसत्-पुष्पवृष्ट्याऽभिषिक्तः।
युद्धे देवासुराणा- मनिमिषपतिना स्थापितो यूथपत्वे
युक्तः कोदण्डबाणासि- कुलिशपरिघैः सेनया देवतानाम्।
हत्वा दैत्यान्प्रमत्तान् जयनिनदयुतै- र्मङ्गलैर्वाद्यघोषैः
हस्तिश्रेष्ठाधिरूढो विबुधयुवतिभिर्वीजितः पातु युक्तः।
श्रीगौरीकान्तपुत्रं सुरपतनयया विष्णुपुत्र्या च युक्तं
श्रीस्कन्दं ताम्रचूडा- भयकुलिशधरं शक्तिहस्तं कुमारम्।
षड्ग्रीवं मञ्जुवेषं त्रिदिववरसुमस्रग्धरं देवदेवं
षड्वक्त्रं द्वादशाक्षं गणपतिसहजं तारकारिं नमामि।
कैलासोत्तुङ्गशृङ्गे प्रमथसुरगणैः पूजितं वारिवाहं
कैलासाद्रीशपुत्रं मुनिजनहृदयानन्दनं वारिजाक्षम्।
गन्धाड्यां पारिजातप्रभृति- सुमकृतां मालिकां धारयन्तं
गङ्गापत्यं भजेऽहं गुहममरनुतं तप्तजाम्बूनदाभम्।
भक्तेष्टार्थप्रदाने निरतमभयदं ज्ञानशक्तिं सुरेशं
भक्त्या नित्यं सुरर्षिप्रमुख- मुनिगणैरर्चितं रक्तवर्णम्।
वन्द्यं गन्धर्वमुख्यैर्भव- जलधितरिं पीतकौशेयवस्त्रं
वन्दे श्रीबाहुलेयं मदनरिपुसुतं कोटिचन्द्रप्रकाशम्।
तप्तस्वर्णाभकायं मधुरिपुतनया- कान्तमम्भोजनेत्रं
तत्त्वज्ञं चन्द्रमौलिप्रियसुत- मिभवक्त्रानुजं शक्तिपाणिम्।
गाङ्गेयं कार्तिकेयं स्मरसदृशवपुं रत्नहारोज्ज्वलाङ्गं
गानप्रेमं शुभाङ्गं स्मितरुचिरमुखं चारुभूषं नमामि।
ध्यायेद्बालार्ककान्तिं शरवनजनितं पार्वतीप्रीतिपुत्रं
ध्यानप्रेमं कृपालुं वरदमघहरं पुण्यरूपं पवित्रम्।
नित्यानन्दं वरेण्यं रजतगिरिवरोत्तुङ्ग- शृङ्गाधिवासं
नित्यं देवर्षिवन्द्यं भवहरममलं वेदवेद्यं पुराणम्।
दुर्गा पंचरत्न स्तोत्र
ते ध्यानयोगानुगताः अपश्यन् त्वामेव देवीं स्वगुणैर्निग....
Click here to know more..गणनायक स्तोत्र
गुणग्रामार्चितो नेता क्रियते स्वो जनैरिति। गणेशत्वेन श....
Click here to know more..रेवती नक्षत्र
रेवती नक्षत्र - व्यक्तित्व और विशेषताएं, स्वास्थ्य, व्यव....
Click here to know more..