चण्डपापहर- पादसेवनं गण्डशोभिवर- कुण्डलद्वयम्।
दण्डिताखिल- सुरारिमण्डलं दण्डपाणिमनिशं विभावये।
कालकालतनुजं कृपालयं बालचन्द्रविलसज्-जटाधरम्।
चेलधूतशिशु- वासरेश्वरं दण्डपाणिमनिशं विभावये।
तारकेश- सदृशाननोज्ज्वलं तारकारिमखिलार्थदं जवात्।
तारकं निरवधेर्भवाम्बुधेर्दण्ड- पाणिमनिशं विभावये।
तापहारिनिज- पादसंस्तुतिं कोपकाममुख- वैरिवारकम्।
प्रापकं निजपदस्य सत्वरं दण्डपाणिमनिशं विभावये।
कामनीयकवि- निर्जिताङ्गजं रामलक्ष्मण- कराम्बुजार्चितम्।
कोमलाङ्गमति- सुन्दराकृतिं दण्डपाणिमनिशं विभावये।
द्वादश ज्योतिर्लिंग स्तुति
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन....
Click here to know more..दुर्गा पंचक स्तोत्र
कर्पूरेण वरेण पावकशिखा शाखायते तेजसा वासस्तेन सुकम्पते....
Click here to know more..दानं भोगो नाशः
धन की तीन गतियां होती है । पहली गति है दान अर्थात् दूसरों ....
Click here to know more..