आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनं
मायापूतनजीवितापहरणं गोवर्धनोद्धारणम्।
कंसच्छेदनकौरवादिहननं कुन्तीसुतापालनं
चैतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम्।।
एक श्लोकि भागवत का भावार्थ
श्रीमद् भागवत् का संक्षिप्त रूपांतरण -
जानकी स्तोत्र
सर्वजीवशरण्ये श्रीसीते वात्सल्यसागरे। मातृमैथिलि सौलभ्ये रक्ष मां शरणागतम्। कोटिकन्दर्पलावण्यां सौन्दर्य्यैकस्वरूपिणीम्। सर्वमङ्गलमाङ्गल्यां भूमिजां शरणं व्रजे। शरणागतदीनार्त्त- परित्राणपरायणाम्। सर्वस्यार्तिहरां रामव्रतां तां शरणं व्रजे। सीतां विदेहतनयां
Click here to know more..मीनाक्षी पंचरत्न स्तोत्र
उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां बिम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम्। विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवां मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम्। मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां शिञ
Click here to know more..रक्षा मांगकर देवी पक्षिदुर्गा से प्रार्थना