ओं नमो वायुपुत्राय भीमरूपाय धीमते|
नमस्ते रामदूताय कामरूपाय श्रीमते|
मोहशोकविनाशाय सीताशोकविनाशिने|
भग्नाशोकवनायास्तु दग्धलोकाय वाङ्मिने|
गतिर्निर्जितवाताय लक्ष्मणप्राणदाय च|
वनौकसां वरिष्ठाय वशिने वनवासिने|
तत्त्वज्ञानसुधासिन्धुनिमग्नाय महीयसे|
आञ्जनेयाय शूराय सुग्रीवसचिवाय ते|
जन्ममृत्युभयघ्नाय सर्वक्लेशहराय च|
नेदिष्ठाय प्रेतभूतपिशाचभयहारिणे|
यातनानाशनायास्तु नमो मर्कटरूपिणे|
यक्षराक्षसशार्दूलसर्पवृश्चिकभीहृते|
महाबलाय वीराय चिरञ्जीविन उद्धते|
हारिणे वज्रदेहाय चोल्लङ्घितमहाब्धये|
बलिनामग्रगण्याय नमः पाहि च मारुते|
लाभदोऽसि त्वमेवाशु हनुमन् राक्षसान्तक|
यशो जयं च मे देहि शत्रून् नाशय नाशय|
om namo vaayuputraaya bheemaroopaaya dheemate|
namaste raamadootaaya kaamaroopaaya shreemate|
mohashokavinaashaaya seetaashokavinaashine|
bhagnaashokavanaayaastu dagdhalokaaya vaangmine|
gatirnirjitavaataaya lakshmanapraanadaaya cha|
vanaukasaam varisht'haaya vashine vanavaasine|
tattvajnyaanasudhaasindhunimagnaaya maheeyase|
aanjaneyaaya shooraaya sugreevasachivaaya te|
janmamri'tyubhayaghnaaya sarvakleshaharaaya cha|
nedisht'haaya pretabhootapishaachabhayahaarine|
yaatanaanaashanaayaastu namo markat'aroopine|
yaksharaakshasashaardoola-
sarpavri'shchikabheehri'te|
mahaabalaaya veeraaya chiranjeevina uddhate|
haarine vajradehaaya chollanghitamahaabdhaye|
balinaamagraganyaaya namah' paahi cha maarute|
laabhado'si tvamevaashu hanuman raakshasaantaka|
yasho jayam cha me dehi shatroon naashaya naashaya|
Sharada Pancha Ratna Stotram
वाराराम्भसमुज्जृम्भरविकोटिसमप्रभा। पातु मां वरदा देव....
Click here to know more..Chandra Kavacham
asya shreechandrakavachastotramantrasya. gautam ri'shih'. anusht'up chhandah'. shreechandro devataa. chandrapreetyartham jape viniyogah'. samam chatur....
Click here to know more..Brahma - The Creator God
Get to know Brahma, the god of creation, and his role in the Hindu pantheon. This article provides a comprehensive overview.....
Click here to know more..