Panchamukha Hanuman Pancharatnam

श्रीरामपादसरसी- रुहभृङ्गराज-
संसारवार्धि- पतितोद्धरणावतार।
दोःसाध्यराज्यधन- योषिददभ्रबुद्धे
पञ्चाननेश मम देहि करावलम्बम्।
आप्रातरात्रिशकुनाथ- निकेतनालि-
सञ्चारकृत्य पटुपादयुगस्य नित्यम्।
मानाथसेविजन- सङ्गमनिष्कृतं नः
पञ्चाननेश मम देहि करावलम्बम्।
षड्वर्गवैरिसुख- कृद्भवदुर्गुहाया-
मज्ञानगाढतिमिराति- भयप्रदायाम्।
कर्मानिलेन विनिवेशितदेहधर्तुः
पञ्चाननेश मम देहि करावलम्बम्।
सच्छास्त्रवार्धिपरि- मज्जनशुद्धचित्ता-
स्त्वत्पादपद्मपरि- चिन्तनमोदसान्द्राः।
पश्यन्ति नो विषयदूषितमानसं मां
पञ्चाननेश मम देहि करावलम्बम्।
पञ्चेन्द्रियार्जित- महाखिलपापकर्मा
शक्तो न भोक्तुमिव दीनजनो दयालो।
अत्यन्तदुष्टमनसो दृढनष्टदृष्टेः
पञ्चाननेश मम देहि करावलम्बम्।
इत्थं शुभं भजकवेङ्कट- पण्डितेन
पञ्चाननस्य रचितं खलु पञ्चरत्नम्।
यः पापठीति सततं परिशुद्धभक्त्या
सन्तुष्टिमेति भगवानखिलेष्टदायी।

shreeraamapaadasarasee- ruhabhri'ngaraaja-
samsaaravaardhi- patitoddharanaavataara.
doh'saadhyaraajyadhana- yoshidadabhrabuddhe
panchaananesha mama dehi karaavalambam.
aapraataraatrishakunaatha- niketanaali-
sanchaarakri'tya pat'upaadayugasya nityam.
maanaathasevijana- sangamanishkri'tam nah'
panchaananesha mama dehi karaavalambam.
shad'vargavairisukha- kri'dbhavadurguhaayaa-
majnyaanagaad'hatimiraati- bhayapradaayaam.
karmaanilena viniveshitadehadhartuh'
panchaananesha mama dehi karaavalambam.
sachchhaastravaardhipari- majjanashuddhachittaa-
stvatpaadapadmapari- chintanamodasaandraah'.
pashyanti no vishayadooshitamaanasam maam
panchaananesha mama dehi karaavalambam.
panchendriyaarjita- mahaakhilapaapakarmaa
shakto na bhoktumiva deenajano dayaalo.
atyantadusht'amanaso dri'd'hanasht'adri'sht'eh'
panchaananesha mama dehi karaavalambam.
ittham shubham bhajakavenkat'a- pand'itena
panchaananasya rachitam khalu pancharatnam.
yah' paapat'heeti satatam parishuddhabhaktyaa
santusht'imeti bhagavaanakhilesht'adaayee.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |