हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः|
रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः|
उदधिक्रमणश्चैव सीताशोकविनाशकः|
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा|
द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः|
स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः|
तस्य मृत्युभयं नास्ति सर्वत्र विजयी भवेत्|
hanumaananjanaasoonurvaayuputro mahaabalah'|
raamesht'ah' phalgunasakhah' pingaaksho'mitavikramah'|
udadhikramanashchaiva seetaashokavinaashakah'|
lakshmanapraanadaataa cha dashagreevasya darpahaa|
dvaadashaitaani naamaani kapeendrasya mahaatmanah'|
svaapakaale pat'hennityam yaatraakaale visheshatah'|
tasya mri'tyubhayam naasti sarvatra vijayee bhavet|
Durga Panchaka Stotram
karpoorena varena paavakashikhaa shaakhaayate tejasaa vaasastena sukampate pratipalam ghraanam muhurmodate. netraahlaadakaram supaatralasitam sarvaangashobhaakaram durge preetamanaa bhava tava kri'te kurve suneeraajanam. aadau devi dade chatustava pade tv
Click here to know more..Sarvarti Nashana Shiva Stotram
mri'tyunjayaaya girishaaya sushankaraaya sarveshvaraaya shashishekharamand'itaaya. maaheshvaraaya mahitaaya mahaanat'aaya sarvaatinaashanaparaaya namah' shivaaya. jnyaaneshvaraaya phaniraajavibhooshanaaya sharvaaya garvadahanaaya giraam varaaya. vri'kshaa
Click here to know more..Who Would Have Recorded Vishnu Sahasranama?
But as Bhismacharya went on saying these names, all were just listening with eyes closed. Nobody was writing them down or even memorizing them.
Click here to know more..