कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम्।
उद्यदादित्यसङ्काशमुदारभुजविक्रमम्।
श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम्।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम्।
वामहस्तं महाकृत्स्नं दशास्यशिरखण्डनम्।
उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तयेत्।
बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं
सुग्रीवाद्यखिलप्लवङ्गनिखरैराराधितं साञ्जलिम्।
नादेनैव समस्तराक्षसगणान् सन्त्रासयन्तं प्रभुं
श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम्।
आमिषीकृतमार्ताण्डं गोष्पदीकृतसागरम्।
तृणीकृतदशग्रीवमाञ्जनेयं नमाम्यहम्।
चित्ते मे पूर्णबोधोऽस्तु वाचि मे भातु भारती।
क्रियासु गुरवः सर्वे दयां मयि दयालवः।
kandarpakot'ilaavanyam sarvavidyaavishaaradam.
udyadaadityasankaasha- mudaarabhujavikramam.
shreeraamahri'dayaanandam bhaktakalpamaheeruham.
abhayam varadam dorbhyaam kalaye maarutaatmajam.
vaamahastam mahaakri'tsnam dashaasyashirakhand'anam.
udyaddakshinadordand'am hanoomantam vichintayet.
baalaarkaayutatejasam tribhuvanaprakshobhakam sundaram
sugreevaadyakhilaplavanga- nikharairaaraadhitam saanjalim.
naadenaiva samastaraakshasaganaan santraasayantam prabhum
shreemadraamapadaambujasmri'tiratam dhyaayaami vaataatmajam.
aamisheekri'tamaartaand'am goshpadeekri'tasaagaram.
tri'neekri'tadashagreevamaanjaneyam namaamyaham.
chitte me poornabodho'stu vaachi me bhaatu bhaaratee.
kriyaasu guravah' sarve dayaam mayi dayaalavah'.
Subrahmanya Ashtottara Shatanamavali
ॐ ब्रह्मवादिने नमः, ब्रह्मणे नमः, ब्रह्मब्राह्मणवत्सलाय नमः, ब्रह्मण्याय नमः, ब्रह्मदेवाय नमः, om brahmavaadine namah', brahmane namah', brahmabraahmanavatsalaaya namah', brahmanyaaya namah', brahmadevaaya namah',
Click here to know more..Venkatesha Sharanagati Stotram
अथ वेङ्कटेशशरणागतिस्तोत्रम् शेषाचलं समासाद्य कष्यपाद्या महर्षयः। वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा| कलिसन्तारकं मुख्यं स्तोत्रमेतज्जपेन्नरः। saptarshirachitam stotram sarvadaa yah' pat'hennarah'. so'bhayam praapnuyaatsatyam sarvatra vijayee bhavet| iti
Click here to know more..For those running food related business