वीर! त्वमादिथ रविं तमसा त्रिलोकी
व्याप्ता भयं तदिह कोऽपि न हर्त्तुमीशः।
देवैः स्तुतस्तमवमुच्य निवारिता भी-
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
भ्रातुर्भया- दवसदद्रिवरे कपीशः
शापान्मुने रधुवरं प्रतिवीक्षमाणः।
आनीय तं त्वमकरोः प्रभुमार्त्तिहीनं
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
विज्ञापयञ्जनकजा- स्थितिमीशवर्यं
सीताविमार्गण- परस्य कपेर्गणस्य।
प्राणान् ररक्षिथ समुद्रतटस्थितस्य
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
शोकान्वितां जनकजां कृतवानशोकां
मुद्रां समर्प्य रघुनन्दन- नामयुक्ताम्।
हत्वा रिपूनरिपुरं हुतवान् कृशानौ
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
श्रीलक्ष्मणं निहतवान् युधि मेघनादो
द्रोणाचलं त्वमुदपाटय चौषधार्थम्।
आनीय तं विहितवानसुमन्तमाशु
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
युद्धे दशास्यविहिते किल नागपाशै-
र्बद्धां विलोक्य पृतनां मुमुहे खरारिः।
आनीय नागभुजमाशु निवारिता भी-
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
भ्रात्रान्वितं रघुवरं त्वहिलोकमेत्य
देव्यै प्रदातुमनसं त्वहिरावणं त्वाम्।
सैन्यान्वितं निहतवान- निलात्मजं द्राक्
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
वीर! त्वया हि विहितं सुरसर्वकार्यं
मत्सङ्कटं किमिह यत्त्वयका न हार्यम्।
एतद् विचार्य हर सङ्कटमाशु मे त्वं
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
veera! tvamaaditha ravim tamasaa trilokee
vyaaptaa bhayam tadiha ko'pi na harttumeeshah'.
devaih' stutastamavamuchya nivaaritaa bhee-
rjaanaati ko na bhuvi sankat'amochanam tvaam.
bhraaturbhayaa- davasadadrivare kapeeshah'
shaapaanmune radhuvaram prativeekshamaanah'.
aaneeya tam tvamakaroh' prabhumaarttiheenam
rjaanaati ko na bhuvi sankat'amochanam tvaam.
vijnyaapayanjanakajaa- sthitimeeshavaryam
seetaavimaargana- parasya kaperganasya.
praanaan rarakshitha samudratat'asthitasya
rjaanaati ko na bhuvi sankat'amochanam tvaam.
shokaanvitaam janakajaam kri'tavaanashokaam
mudraam samarpya raghunandana- naamayuktaam.
hatvaa ripoonaripuram hutavaan kri'shaanau
rjaanaati ko na bhuvi sankat'amochanam tvaam.
shreelakshmanam nihatavaan yudhi meghanaado
dronaachalam tvamudapaat'aya chaushadhaartham.
aaneeya tam vihitavaanasumantamaashu
rjaanaati ko na bhuvi sankat'amochanam tvaam.
yuddhe dashaasyavihite kila naagapaashai-
rbaddhaam vilokya pri'tanaam mumuhe kharaarih'.
aaneeya naagabhujamaashu nivaaritaa bhee-
rjaanaati ko na bhuvi sankat'amochanam tvaam.
bhraatraanvitam raghuvaram tvahilokametya
devyai pradaatumanasam tvahiraavanam tvaam.
sainyaanvitam nihatavaana- nilaatmajam draak
rjaanaati ko na bhuvi sankat'amochanam tvaam.
veera! tvayaa hi vihitam surasarvakaaryam
matsankat'am kimiha yattvayakaa na haaryam.
etad vichaarya hara sankat'amaashu me tvam
rjaanaati ko na bhuvi sankat'amochanam tvaam.