Ramadoota Stuti

नमामि दूतं रामस्य सुखदं च सुरद्रुमम् ।
पीनवृत्तमहाबाहुं सर्वशत्रुनिबर्हणम् ॥१॥

नानारत्नसमायुक्तकुण्डलादिविभूषितम् ।
सर्वदाभीष्टदातारं सतां वै दृढमाहवे ॥२॥

वासिनं चक्रतीर्थस्य दक्षिणस्थगिरौ सदा ।
तुङ्गाम्भोधितरङ्गस्य वातेन परिशोभिते ॥३॥

नानादेशागतैः सद्भिः सेव्यमानं नृपोत्तमैः ।
धूपदीपादिनैवेद्यैः पञ्चखाद्यैश्च शक्तितः ॥४॥

भजामि श्रीहनूमन्तं हेमकान्तिसमप्रभम् ।
व्यासतीर्थयतीन्द्रेण पूजितं प्रणिधानतः ॥५॥

त्रिवारं यः पठेन्नित्यं स्तोत्रं भक्त्या द्विजोत्तमः ।
वाञ्छितं लभतेऽभीष्टं षण्मासाभ्यन्तरे खलु ॥६॥

पुत्रार्थी लभते पुत्रं यशोऽर्थी लभते यशः ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥७॥

सर्वथा मास्तु सन्देहो हरिः साक्षी जगत्पतिः ।
यः करोत्यत्र सन्देहं स याति निरयं ध्रुवम् ॥८॥

 

namaami dootam raamasya sukhadam cha suradrumam .
peenavri'ttamahaabaahum sarvashatrunibarhanam ..1..

naanaaratnasamaayuktakund'alaadivibhooshitam .
sarvadaabheesht'adaataaram sataam vai dri'd'hamaahave ..2..

vaasinam chakrateerthasya dakshinasthagirau sadaa .
tungaambhodhitarangasya vaatena parishobhite ..3..

naanaadeshaagataih' sadbhih' sevyamaanam nri'pottamaih' .
dhoopadeepaadinaivedyaih' panchakhaadyaishcha shaktitah' ..4..

bhajaami shreehanoomantam hemakaantisamaprabham .
vyaasateerthayateendrena poojitam pranidhaanatah' ..5..

trivaaram yah' pat'hennityam stotram bhaktyaa dvijottamah' .
vaanchhitam labhate'bheesht'am shanmaasaabhyantare khalu ..6..

putraarthee labhate putram yasho'rthee labhate yashah' .
vidyaarthee labhate vidyaam dhanaarthee labhate dhanam ..7..

sarvathaa maastu sandeho harih' saakshee jagatpatih' .
yah' karotyatra sandeham sa yaati nirayam dhruvam ..8..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |