राम शरणागति स्तोत्र

विश्वस्य चात्मनोनित्यं पारतन्त्र्यं विचिन्त्य च।
चिन्तयेच्चेतसा नित्यं श्रीरामःशरणं मम।
अचिन्त्योऽपि शरीरादेः स्वातन्त्र्येनैव विद्यते।
चिन्तयेच्चेतसा नित्यं श्रीरामःशरणं मम।
आत्माधारं स्वतन्त्रं च सर्वशक्तिं विचिन्त्य च।
चिन्तयेच्चेतसा नित्यं श्रीरामःशरणं मम।
नित्यात्म गुणसंयुक्तो नित्यात्मतनुमण्डितः।
नित्यात्मकेलिनिरतः श्रीरामःशरणं मम।
गुणलीलास्वरूपैश्च मितिर्यस्य न विद्यते।
अतो वाङ्मनसा वेद्यः श्रीरामःशरणं मम।
कर्ता सर्वस्य जगतो भर्ता सर्वस्य सर्वगः।
आहर्ता कार्यजातस्य श्रीरामःशरणं मम।
वासुदेवादिमूर्तीनां चतुर्णां कारणं परम्।
चतुर्विंशतिमूर्तीनां श्रीरामःशरणं मम।
नित्यमुक्तजनैर्जुष्टो निविष्टः परमे पदे।
पदं परमभक्तानां श्रीरामः शरणं मम।
महदादिस्वरूपेण संस्थितः प्राकृते पदे।
ब्रह्मादिदेवरूपैश्च श्रीरामः शरणं मम।
मन्वादिनृपरूपेण श्रुतिमार्गं बिभर्ति यः।
यः प्राकृतस्वरूपेण श्रीरामःशरणं मम।
ऋषिरूपेण यो देवो वन्यवृत्तिमपालयत्।
योऽन्तरात्मा च सर्वेषां श्रीरामःशरणं मम।
योऽसौ सर्वतनुः सर्वः सर्वनामा सनातनः।
आस्थितः सर्वभावेषु श्रीरामःशरणं मम।
बहिर्मत्स्यादिरूपेण सद्धर्ममनुपालयन्।
परिपाति जनान् दीनान् श्रीरामःशरणं मम।
यश्चात्मानं पृथक्कृत्य भावेन पुरुषोत्तमः।
आर्चायामास्थितो देवः श्रीरामःशरणं मम।
अर्चावताररूपेण दर्शनस्पर्शनादिभिः।
दीनानुद्धरते योऽसौ श्रीरामःशरणं मम।
कौशल्याशुक्तिसञ्जातो जानकीकण्ठभूषणः।
मुक्ताफलसमो योऽसौ श्रीरामःशरणं मम।
विश्वामित्रमखत्राता ताडकागतिदायकः।
अहल्याशापशमनः श्रीरामःशरणं मम।
पिनाकभञ्जनः श्रीमान् जानकीप्रेमपालकः।
जामदग्न्यप्रतापघ्नः श्रीरामःशरणं मम।
राज्याभिषेकसंहृष्टः कैकेयीवचनात्पुनः।
पितृदत्तवनक्रीडः श्रीरामःशरणं मम।
जटाचीरधरो धन्वी जानकीलक्ष्मणान्वितः।
चित्रकूटकृतावासः श्रीरामःशरणं मम।
महापञ्चवटीलीला- सञ्जातपरमोत्सवः।
दण्डकारण्यसञ्चारी श्रीरामःशरणं मम।
खरदूषणविच्छेदी दुष्टराक्षसभञ्जनः।
हृतशूर्पनखाशोभः श्रीरामःशरणं मम।
मायामृगविभेत्ता च हृतसीतानुतापकृत्।
जानकीविरहाक्रोशी श्रीरामःशरणं मम।
लक्ष्मणानुचरो धन्वी लोकयात्रविडम्बकृत्।
पम्पातीरकृतान्वेषः श्रीरामःशरणं मम।
जटायुगतिदाता च कबन्धगतिदायकः।
हनुमत्कृतसाहित्यः श्रीरामःशरणं मम।
सुग्रीवराज्यदः श्रीशो बालिनिग्रहकारकः।
अङ्गदाश्वासनकरः श्रीरामःशरणं मम।
सीतान्वेषणनिर्मुक्तः हनुमत्प्रमुखव्रजः।
मुद्रानिवेशितबलः श्रीरामःशरणं मम।
हेलोत्तरितपाथोधि- र्बलनिर्धूतराक्षसः।
लङ्कादाहकरो धीरः श्रीरामःशरणं मम।
रोषसम्बद्धपाथोधि- र्लङ्काप्रासादरोधकः।
रावणादिप्रभेत्ता च श्रीरामःशरणं मम।
जानकीजीवनत्राता विभीषणसमृद्धिदः।
पुष्पकारोहणासक्तः श्रीरामःशरणं मम।
राज्यसिंहासनारूढः कौशल्यानन्दवर्द्धनः।
नामनिर्धूतनिरयः श्रीरामःशरणं मम।
यज्ञकर्त्ता यज्ञभोक्ता यज्ञभर्तामहेश्वरः।
अयोध्यामुक्तिदः शास्ता श्रीरामःशरणं मम।
प्रपठेद्यः शुभं स्तोत्रं मुच्येत भवबन्धनात्।
मन्त्रश्चाष्टाक्षरो देवः श्रीरामःशरणं मम।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |