राघव अष्टक स्तोत्र

राघवं करुणाकरं मुनिसेवितं सुरवन्दितं
जानकीवदनारविन्द- दिवाकरं गुणभाजनम्।
वालिसूनुहितैषिणं हनुमत्प्रियं कमलेक्षणं
यातुधान-भयङ्करं प्रणमामि राघवकुञ्जरम्।
मैथिलीकुचभूषणामल- नीलमौक्तिकमीश्वरं
रावणानुजपालनं रघुपुङ्गवं मम दैवतम्।
नागरीवनिताननाम्बुज- बोधनीयकलेवरं
सूर्यवंशविवर्धनं प्रणमामि राघवकुञ्जरम्।
हेमकुण्डलमण्डितामल- कण्ठदेशमरिन्दमं
शातकुम्भमयूरनेत्र- विभूषणेन विभूषितम्।
चारुनूपुरहार- कौस्तुभकर्णभूषण- भूषितं
भानुवंशविवर्धनं प्रणमामि राघवकुञ्जरम्।
दण्डकाख्यवने रतामरसिद्ध- योगिगणाश्रयं
शिष्टपालन-तत्परं धृतिशालिपार्थ- कृतस्तुतिम्।
कुम्भकर्णभुजाभुजङ्ग- विकर्तने सुविशारदं
लक्ष्मणानुजवत्सलं प्रणमामि राघवकुञ्जरम्।
केतकीकरवीरजाति- सुगन्धिमाल्यसुशोभितं
श्रीधरं मिथिलात्मजाकुच- कुङ्कुमारुणवक्षसम्।
देवदेवमशेषभूतमनोहरं जगतां पतिं
दासभूतभयापहं प्रणमामि राघवकुञ्जरम्।
यागदानसमाधिहोम- जपादिकर्मकरैर्द्विजैः
वेदपारगतैरहर्निश- मादरेण सुपूजितम्।
ताटकावधहेतुमङ्गद- तातवालिनिषूदनं
पैतृकोदितपालकं प्रणमामि राघवकुञ्जरम्।
लीलया खरदूषणादिनिशा- चराशुविनाशनं
रावणान्तकमच्युतं हरियूथकोटिगणाश्रयम्।
नीरजानन- मम्बुजाङ्घ्रियुगं हरिं भुवनाश्रयं
देवकार्यविचक्षणं प्रणमामि राघवकुञ्जरम्।
कौशिकेन सुशिक्षितास्त्रकलाप- मायतलोचनं
चारुहासमनाथ- बन्धुमशेषलोक- निवासिनम्।
वासवादिसुरारि- रावणशासनं च पराङ्गतिं
नीलमेघनिभाकृतिं प्रणमामि राघवकुञ्जरम्।
राघवाष्टकमिष्टसिद्धि- दमच्युताश्रयसाधकं
मुक्तिभुक्तिफलप्रदं धनधान्यसिद्धिविवर्धनम्।
रामचन्द्रकृपाकटाक्ष- दमादरेण सदा जपेद्
रामचन्द्रपदाम्बुज- द्वयसन्ततार्पितमानसः।
राम राम नमोऽस्तु ते जय रामभद्र नमोऽस्तु ते
रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते।
देवदेव नमोऽस्तु ते जय देवराज नमोऽस्तु ते
वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तु ते।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |