नमोऽप्रमेयाय वरप्रदाय
सौम्याय नित्याय रघूत्तमाय।
वीराय धीराय मनोऽपराय
देवाधिदेवाय नमो नमस्ते।
भवाब्धिपोतं भुवनैकनाथं
कृपासमुद्रं शरदिन्दुवासम्।
देवाधिदेवं प्रणतैकबन्धुं
नमामि ओमीश्वरमप्रमेयम्।
अप्रमेयाय देवाय दिव्यमङ्गलमूर्तये।
वरप्रदाय सौम्याय नमः कारुण्यरूपिणे।
आस्थिकार्थितकल्पाय कौस्तुभालङ्कृतोरसे।
ज्ञानशक्त्यादिपूर्णाय देवदेवाय ते नमः।
अप्रमेयाय देवाय मेघश्यामलमूर्तये।
विश्वम्भराय नित्याय नमस्तेऽनन्तशक्तये।
भक्तिवर्धनवासाय पद्मवल्लीप्रियाय च।
अप्रमेयाय देवाय नित्यश्रीनित्यमङ्गलम्।
कृष्ण स्तुति
श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः। गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः। यतः सर्वं जातं वियदनिलमुख्यं जगदिदं स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा। लये सर्वं स्वस
Click here to know more..श्रीधर पंचक स्तोत्र
कारुण्यं शरणार्थिषु प्रजनयन् काव्यादिपुष्पार्चितो वेदान्तेडिविग्रहो विजयदो भूम्यैकशृङ्गोद्धरः। नेत्रोन्मीलित- सर्वलोकजनकश्चित्ते नितान्तं स्थितः कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः। साङ्गाम्नायसुपारगो विभुरजः पीताम्बरः सुन्दरः कंसारातिरधोक्षजः कमलद
Click here to know more..तुलसीदासजी कहते हैं - अगर याचना करनी है तो गिरिजापति से - विनय पत्रिका से जाँचिये गिरिजापति कासी भजन