राम पंचरत्न स्तोत्र

योऽत्रावतीर्य शकलीकृत- दैत्यकीर्ति-
र्योऽयं च भूसुरवरार्चित- रम्यमूर्तिः।
तद्दर्शनोत्सुकधियां कृततृप्तिपूर्तिः
सीतापतिर्जयति भूपतिचक्रवर्ती ।
ब्राह्मी मृतेत्यविदुषामप- लापमेतत्
सोढुं न चाऽर्हति मनो मम निःसहायम्।
वाच्छाम्यनुप्लवमतो भवतः सकाशा-
च्छ्रुत्वा तवैव करुणार्णवनाम राम।
देशद्विषोऽभिभवितुं किल राष्ट्रभाषां
श्रीभारतेऽमरगिरं विहितुं खरारे।
याचामहेऽनवरतं दृढसङ्घशक्तिं
नूनं त्वया रघुवरेण समर्पणीया।
त्वद्भक्ति- भावितहृदां दुरितं द्रुतं वै
दुःखं च भो यदि विनाशयसीह लोके।
गोभूसुरामरगिरां दयितोऽसि चेत् त्वं
नून तदा तु विपदं हर चिन्तितोऽद्य।
बाल्येऽपि तातवचसा निकषा मुनीशान्
गत्वा रणेऽप्यवधि येन च ताटिकाऽऽख्या।
निर्भर्त्सिताश्च जगतीतलदुष्टसङ्घाः
श्रीर्वेदवाक्प्रियतमोऽवतु वेदवाचम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |