कथं सह्यजन्ये सुरामे सजन्ये
प्रसन्ने वदान्या भवेयुर्वदान्ये।
सपापस्य मन्ये गतिञ्चाम्ब मान्ये
कवेरस्य धन्ये कवेरस्य कन्ये।
कृपाम्बोधिसङ्गे कृपार्द्रान्तरङ्गे
जलाक्रान्तरङ्गे जवोद्योतरङ्गे।
नभश्चुम्बिवन्येभ- सम्पद्विमान्ये
नमस्ते वदान्ये कवेरस्य कन्ये।
समा ते न लोके नदी ह्यत्र लोके
हताशेषशोके लसत्तट्यशोके।
पिबन्तोऽम्बु ते के रमन्ते न नाके
नमस्ते वदान्ये कवेरस्य कन्ये।
महापापिलोकानपि स्नानमात्रान्
महापुण्यकृद्भिर्महत्कृत्यसद्भिः।
करोष्यम्ब सर्वान् सुराणां समानान्
नमस्ते वदान्ये कवेरस्य कन्ये।
अविद्यान्तकर्त्री विशुद्धप्रदात्री
सस्यस्यवृद्धिं तथाऽऽचारशीलम्।
ददास्यम्ब मुक्तिं विधूय प्रसक्तिं
नमस्ते वदान्ये कवेरस्य कन्ये।
katham sahyajanye suraame sajanye
prasanne vadaanyaa bhaveyurvadaanye.
sapaapasya manye gatinchaamba maanye
kaverasya dhanye kaverasya kanye.
kri'paambodhisange kri'paardraantarange
jalaakraantarange javodyotarange.
nabhashchumbivanyebha- sampadvimaanye
namaste vadaanye kaverasya kanye.
samaa te na loke nadee hyatra loke
hataasheshashoke lasattat'yashoke.
pibanto'mbu te ke ramante na naake
namaste vadaanye kaverasya kanye.
mahaapaapilokaanapi snaanamaatraan
mahaapunyakri'dbhir- mahatkri'tyasadbhih'.
karoshyamba sarvaan suraanaam samaanaan
namaste vadaanye kaverasya kanye.
avidyaantakartree vishuddhapradaatree
sasyasyavri'ddhim tathaa''chaarasheelam.
dadaasyamba muktim vidhooya prasaktim
namaste vadaanye kaverasya kanye.
Brihadeeshwara Stotram
Mayuresha Stotram
puraanapurusham devam naanaakreed'aakaram mudaa. maayaavinam durvibhaagyam mayooresham namaamyaham. paraatparam chidaanandam nirvikaaram hri'disthitam....
Click here to know more..What Is An Avatara And What Is Its Purpose?
This audio discourse which is part of Bhagavata series tells you about what is an avatara and why Bhagavan takes avataras.....
Click here to know more..