भारतस्थे दयाशीले हिमालयमहीध्रजे|
वेदवर्णितदिव्याङ्गे सिन्धो मां पाहि पावने|
नमो दुःखार्तिहारिण्यै स्नातपापविनाशिनि|
वन्द्यपादे नदीश्रेष्ठे सिन्धो मां पाहि पावने|
पुण्यवर्धिनि देवेशि स्वर्गसौख्यफलप्रदे|
रत्नगर्भे सदा देवि सिन्धो मां पाहि पावने|
कलौ मलौघसंहारे पञ्चपातकनाशिनि|
मुनिस्नाते महेशानि सिन्धो मां पाहि पावने|
अहो तव जलं दिव्यममृतेन समं शुभे|
तस्मिन् स्नातान् सुरैस्तुल्यान् पाहि सिन्धो जनान् सदा|
सिन्धुनद्याः स्तुतिं चैनां यो नरो विधिवत् पठेत्|
सिन्धुस्नानफलं प्राप्नोत्यायुरारोग्यमेव च|
bhaaratasthe dayaasheele himaalayamaheedhraje|
vedavarnitadivyaange sindho maam paahi paavane|
namo duh'khaartihaarinyai snaatapaapavinaashini|
vandyapaade nadeeshresht'he sindho maam paahi paavane|
punyavardhini deveshi svargasaukhyaphalaprade|
ratnagarbhe sadaa devi sindho maam paahi paavane|
kalau malaughasamhaare panchapaatakanaashini|
munisnaate maheshaani sindho maam paahi paavane|
aho tava jalam divyamamri'tena samam shubhe|
tasmin snaataan suraistulyaan paahi sindho janaan sadaa|
sindhunadyaah' stutim chainaam yo naro vidhivat pat'het|
sindhusnaanaphalam praapnotyaayuraarogyameva cha|
Bhagya Vidhayaka Rama Stotram
devottameshvara varaabhayachaapahasta kalyaanaraama karunaamaya divyakeerte. seetaapate janakanaayaka punyamoorte he raama te karayugam vidadhaatu bha....
Click here to know more..Dwadasha Jyotirlinga Bhujanga Stotram
sushaantam nitaantam gunaateetaroopam sharanyam prabhum sarvalokaadhinaatham| umaajaanimavyaktaroopam svayambhum bhaje somanaatham cha sauraasht'rades....
Click here to know more..Important Days To Worship Devatas
Know important days to worship Devatas....
Click here to know more..