Sindhu Stotram

भारतस्थे दयाशीले हिमालयमहीध्रजे|
वेदवर्णितदिव्याङ्गे सिन्धो मां पाहि पावने|
नमो दुःखार्तिहारिण्यै स्नातपापविनाशिनि|
वन्द्यपादे नदीश्रेष्ठे सिन्धो मां पाहि पावने|
पुण्यवर्धिनि देवेशि स्वर्गसौख्यफलप्रदे|
रत्नगर्भे सदा देवि सिन्धो मां पाहि पावने|
कलौ मलौघसंहारे पञ्चपातकनाशिनि|
मुनिस्नाते महेशानि सिन्धो मां पाहि पावने|
अहो तव जलं दिव्यममृतेन समं शुभे|
तस्मिन् स्नातान् सुरैस्तुल्यान् पाहि सिन्धो जनान् सदा|
सिन्धुनद्याः स्तुतिं चैनां यो नरो विधिवत् पठेत्|
सिन्धुस्नानफलं प्राप्नोत्यायुरारोग्यमेव च|

bhaaratasthe dayaasheele himaalayamaheedhraje|
vedavarnitadivyaange sindho maam paahi paavane|
namo duh'khaartihaarinyai snaatapaapavinaashini|
vandyapaade nadeeshresht'he sindho maam paahi paavane|
punyavardhini deveshi svargasaukhyaphalaprade|
ratnagarbhe sadaa devi sindho maam paahi paavane|
kalau malaughasamhaare panchapaatakanaashini|
munisnaate maheshaani sindho maam paahi paavane|
aho tava jalam divyamamri'tena samam shubhe|
tasmin snaataan suraistulyaan paahi sindho janaan sadaa|
sindhunadyaah' stutim chainaam yo naro vidhivat pat'het|
sindhusnaanaphalam praapnotyaayuraarogyameva cha|

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |