Sapta Nadi Punyapadma Stotram

सुरेश्वरार्यपूजितां महानदीषु चोत्तमां
द्युलोकतः समागतां गिरीशमस्तकस्थिताम्|
वधोद्यतादिकल्मषप्रणाशिनीं हितप्रदां
विकाशिकापदे स्थितां विकासदामहं भजे|
प्रदेशमुत्तरं च पूरुवंशदेशसंस्पृशां
त्रिवेणिसङ्गमिश्रितां सहस्ररश्मिनन्दिनीम्|
विचेतनप्रपापनाशकारिणीं यमानुजां
नमामि तां सुशान्तिदां कलिन्दशैलजां वराम्|
त्रिनेत्रदेवसन्निधौ सुगामिनीं सुधामयीं
महत्प्रकीर्णनाशिनीं सुशोभकर्मवर्द्धिनीम्|
पराशरात्मजस्तुतां नृसिंहधर्मदेशगां
चतुर्मुखाद्रिसम्भवां सुगोदिकामहं भजे|
विपञ्चकौलिकां शुभां सुजैमिनीयसेवितां
सु-ऋग्गृचासुवर्णितां सदा शुभप्रदायिनीम्|
वरां च वैदिकीं नदीं दृशद्वतीसमीपगां
नमामि तां सरस्वतीं पयोनिधिस्वरूपिकाम्|
महासुराष्ट्रगुर्जरप्रदेशमध्यकस्थितां
महानदीं भुविस्थितां सुदीर्घिकां सुमङ्गलाम्|
पवित्रसज्जलेन लोकपापकर्मनाशिनीं
नमामि तां सुनर्मदां सदा सुधेव सौख्यदाम्|
विजम्बुवारिमध्यगां सुमाधुरीं सुशीतलां
सुधासरित्सु देविकेति रूपितां पितृप्रियाम्|
सुपूज्यदिव्यमानसां च शल्यकर्मनाशिनीं
नमामि सिन्धुमुत्तमां सुसत्फलैर्विमण्डिताम्|
अगस्त्यकुम्भसम्भवां कवेरराजकन्यकां
सुरङ्गनाथपादपङ्कजस्पृशां नृपावनीम्|
तुलाभिमासके समस्तलोकपुण्यदायिनीं
पुरारिनन्दनप्रियां पुराणवर्णितां भजे|
पठेन्नरः सदाऽन्विमां नुतिं नदीविशेषिकाम्
अवाप्नुते बलं धनं सुपुत्रसौम्यबान्धवान्|
महानदीनिमज्जनादिपावनप्रपुण्यकं
सदा हि सद्गतिः फलं सुपाठकस्य तस्य वै।

 

sureshvaraaryapoojitaam mahaanadeeshu chottamaam
dyulokatah' samaagataam gireeshamastakasthitaam|
vadhodyataadikalmashapranaashineem hitapradaam
vikaashikaapade sthitaam vikaasadaamaham bhaje|
pradeshamuttaram cha pooruvamshadeshasamspri'shaam
trivenisangamishritaam sahasrarashminandineem|
vichetanaprapaapanaashakaarineem yamaanujaam
namaami taam sushaantidaam kalindashailajaam varaam|
trinetradevasannidhau sugaamineem sudhaamayeem
mahatprakeernanaashineem sushobhakarmavarddhineem|
paraasharaatmajastutaam nri'simhadharmadeshagaam
chaturmukhaadrisambhavaam sugodikaamaham bhaje|
vipanchakaulikaam shubhaam sujaimineeyasevitaam
su-ri'ggri'chaasuvarnitaam sadaa shubhapradaayineem|
varaam cha vaidikeem nadeem dri'shadvateesameepagaam
namaami taam sarasvateem payonidhisvaroopikaam|
mahaasuraasht'ragurjara-
pradeshamadhyakasthitaam
mahaanadeem bhuvisthitaam sudeerghikaam sumangalaam|
pavitrasajjalena lokapaapakarmanaashineem
namaami taam sunarmadaam sadaa sudheva saukhyadaam|
vijambuvaarimadhyagaam sumaadhureem susheetalaam
sudhaasaritsu deviketi roopitaam pitri'priyaam|
supoojyadivyamaanasaam cha shalyakarmanaashineem
namaami sindhumuttamaam susatphalairvimand'itaam|
agastyakumbhasambhavaam kaveraraajakanyakaam
suranganaathapaadapankajaspri'shaam nri'paavaneem|
tulaabhimaasake samastalokapunyadaayineem
puraarinandanapriyaam puraanavarnitaam bhaje|
pat'hennarah' sadaa'nvimaam nutim nadeevisheshikaam
avaapnute balam dhanam suputrasaumyabaandhavaan|
mahaanadeenimajjanaadi-
paavanaprapunyakam
sadaa hi sadgatih' phalam supaat'hakasya tasya vai.

 

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |