Saraswathi Nadi Stotram

वाग्वादिनी पापहरासि भेदचोद्यादिकं मद्धर दिव्यमूर्ते।
सुशर्मदे वन्द्यपदेऽस्तुवित्तादयाचतेऽहो मयि पुण्यपुण्यकीर्ते।
देव्यै नमः कालजितेऽस्तु मात्रेऽयि सर्वभाऽस्यखिलार्थदे त्वम्।
वासोऽत्र ते नः स्थितये शिवाया त्रीशस्य पूर्णस्य कलासि सा त्वम्।
नन्दप्रदे सत्यसुतेऽभवा या सूक्ष्मां धियं सम्प्रति मे विधेहि।
दयस्व सारस्वजलाधिसेवि- नृलोकपेरम्मयि सन्निधेहि।
सत्यं सरस्वत्यसि मोक्षसद्म तारिण्यसि स्वस्य जनस्य भर्म।
रम्यं हि ते तीरमिदं शिवाहे नाङ्गीकरोतीह पतेत्स मोहे।
स्वभूतदेवाधिहरेस्मि वा ह्यचेता अपि प्रज्ञ उपासनात्ते।
तीव्रतैर्जेतुमशक्यमेव तं निश्चलं चेत इदं कृतं ते।
विचित्रवाग्भिर्ज्ञ- गुरूनसाधुतीर्थाश्ययां तत्त्वत एव गातुम्।
रजस्तनुर्वा क्षमतेध्यतीता सुकीर्तिरायच्छतु मे धियं सा।
चित्राङ्गि वाजिन्यघनाशिनीयमसौ सुमूर्तिस्तव चाम्मयीह।
तमोघहं नीरमिदं यदाधीतीतिघ्न मे केऽपि न ते त्यजन्ति।
सद्योगिभावप्रतिमं सुधाम नान्दीमुखं तुष्टिदमेव नाम।
मन्त्रो व्रतं तीर्थमितोऽधिकं हि यन्मे मतं नास्त्यत एव पाहि।
त्रयीतपोयज्ञमुखा नितान्तं ज्ञं पान्ति नाधिघ्न इमेऽज्ञमार्ये।
कस्त्वल्पसंज्ञं हि दयेत यो नो दयार्हयार्योझ्झित ईशवर्ये।
समस्तदे वर्षिनुते प्रसीद धेह्यस्यके विश्वगते करं ते।
रक्षस्व सुष्टुत्युदिते प्रमत्तः सत्यं न विश्वान्तर एव मत्तः।
स्वज्ञं हि मां धिक्कृतमत्र विप्ररत्नैर्वरं विप्रतरं विधेहि।
तीक्ष्णद्युतेर्याऽधिरुगिष्ट- वाचोऽस्वस्थाय मे रात्विति ते रिरीहि।
स्तोतुं न चैव प्रभुरस्मि वेद तीर्थाधिपे जन्महरे प्रसीद।
त्रपैव यत्सुष्टुतयेस्त्यपायात् सा जाड्यहातिप्रियदा विपद्भ्यः।

vaagvaadinee paapaharaasi bhedachodyaadikam maddhara divyamoorte.
susharmade vandyapade'stuvittaadayaachate'ho mayi punyapunyakeerte.
devyai namah' kaalajite'stu maatre'yi sarvabhaa'syakhilaarthade tvam.
vaaso'tra te nah' sthitaye shivaayaa treeshasya poornasya kalaasi saa tvam.
nandaprade satyasute'bhavaa yaa sookshmaam dhiyam samprati me vidhehi.
dayasva saarasvajalaadhisevi- nri'lokaperammayi sannidhehi.
satyam sarasvatyasi mokshasadma taarinyasi svasya janasya bharma.
ramyam hi te teeramidam shivaahe naangeekaroteeha patetsa mohe.
svabhootadevaadhiharesmi vaa hyachetaa api prajnya upaasanaatte.
teevratairjetumashakyameva tam nishchalam cheta idam kri'tam te.
vichitravaagbhirjnya- guroonasaadhuteerthaashyayaam tattvata eva gaatum.
rajastanurvaa kshamatedhyateetaa sukeertiraayachchhatu me dhiyam saa.
chitraangi vaajinyaghanaashineeyamasau sumoortistava chaammayeeha.
tamoghaham neeramidam yadaadheeteetighna me ke'pi na te tyajanti.
sadyogibhaavapratimam sudhaama naandeemukham tusht'idameva naama.
mantro vratam teerthamito'dhikam hi yanme matam naastyata eva paahi.
trayeetapoyajnyamukhaa nitaantam jnyam paanti naadhighna ime'jnyamaarye.
kastvalpasanjnyam hi dayeta yo no dayaarhayaaryojhjhita eeshavarye.
samastade varshinute praseeda dhehyasyake vishvagate karam te.
rakshasva susht'utyudite pramattah' satyam na vishvaantara eva mattah'.
svajnyam hi maam dhikkri'tamatra vipraratnairvaram viprataram vidhehi.
teekshnadyuteryaa'dhirugisht'a- vaacho'svasthaaya me raatviti te rireehi.
stotum na chaiva prabhurasmi veda teerthaadhipe janmahare praseeda.
trapaiva yatsusht'utayestyapaayaat saa jaad'yahaatipriyadaa vipadbhyah'.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |