Kasi Panchakam

 

Video - Kashi Panchakam 

 

Kashi Panchakam

 

मनोनिवृत्तिः परमोपशान्तिः
सा तीर्थवर्या मणिकर्णिका च।
ज्ञानप्रवाहा विमलादिगङ्गा
सा काशिकाऽहं निजबोधरूपा।
यस्यामिदं कल्पितमिन्द्रजालं
चराचरं भाति मनोविलासम्।
सच्चित्सुखैका परमात्मरूपा
सा काशिकाऽहं निजबोधरूपा।
कोशेषु पञ्चस्वधिराजमाना
बुद्धिर्भवानी प्रतिदेहगेहम्।
साक्षी शिवः सर्वगतोऽन्तरात्मा
सा काशिकाऽहं निजबोधरूपा।
काश्यां हि काशते काशी काशी सर्वप्रकाशिका।
सा काशी विदिता येन तेन प्राप्ता हि काशिका।
काशीक्षेत्रं शरीरं त्रिभुवनजननी व्यापिनी ज्ञानगङ्गा
भक्तिः श्रद्धा गयेयं निजगुरुचरणध्यानयोगः प्रयागः।
विश्वेशोऽयं तुरीयं सकलजनमनःसाक्षिभूतोऽन्तरात्मा
देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति।

 

manonivri'ttih' paramopashaantih'
saa teerthavaryaa manikarnikaa cha.
jnyaanapravaahaa vimalaadigangaa
saa kaashikaa'ham nijabodharoopaa.
yasyaamidam kalpitamindrajaalam
charaacharam bhaati manovilaasam.
sachchitsukhaikaa paramaatmaroopaa
saa kaashikaa'ham nijabodharoopaa.
kosheshu panchasvadhiraajamaanaa
buddhirbhavaanee pratidehageham.
saakshee shivah' sarvagato'ntaraatmaa
saa kaashikaa'ham nijabodharoopaa.
kaashyaam hi kaashate kaashee kaashee sarvaprakaashikaa.
saa kaashee viditaa yena tena praaptaa hi kaashikaa.
kaasheekshetram shareeram tribhuvanajananee vyaapinee jnyaanagangaa
bhaktih' shraddhaa gayeyam nijagurucharanadhyaanayogah' prayaagah'.
vishvesho'yam tureeyam sakalajanamanah'saa-
kshibhooto'ntaraatmaa
dehe sarvam madeeye yadi vasati punasteerthamanyatkimasti.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |