Ganga Lahari Stotram

समृद्धं सौभाग्यं सकलवसुधायाः किमपि तन्
महैश्वर्यं लीलाजनितजगतः खण्डपरशोः।
श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसां
सुधासोदर्यं ते सलिलमशिवं नः शमयतु।
दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां
द्रुतं दूरीकुर्वन् सकृदपि गतो दृष्टिसरणिम्।
अपि द्रागाविद्याद्रुमदलनदीक्षागुरुरिह
प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः।
उदञ्चन्मार्तण्डस्फुटकपटहेरम्बजननी-
कटाक्षव्याक्षेपक्षणजनितसंक्षोभनिवहाः।
भवन्तु त्वङ्गन्तो हरशिरसि गङ्गातनुभुव-
स्तरङ्गाः प्रोत्तुङ्गा दुरितभयभङ्गाय भवताम्।
तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा
मया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः।
इदानीमौदास्यं भजसि यदि भागीरथि तदा
निराधारो हा रोदिमि कथय केषामिह पुरः।
स्मृतिं याता पुंसामकृतसुकृतानामपि च या
हरत्यन्तस्तन्द्रां तिमिरमिव चन्द्रांशुसरणिः।
इयं सा ते मूर्तिः सकलसुरसंसेव्यसलिला
ममान्तःसन्तापं त्रिविधमपि पापं च हरताम्।
अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसा
विलोलद्वानीरं तव जननि तीरं श्रितवताम्।
सुधातः स्वादीयस्सलिलभरमातृप्ति पिबतां
जनानामानन्दः परिहसति निर्वाणपदवीम्।
प्रभाते स्नातीनां नृपतिरमणीनां कुचतटी-
गतो यावन्मातर्मिलति तव तोयैर्मृगमदः।
मृगास्तावद्वैमानिकशतसहस्रैः परिवृता
विशन्ति स्वच्छन्दं विमलवपुषो नन्दनवनम्।
स्मृतं सद्यः स्वान्तं विरचयति शान्तं सकृदपि
प्रगीतं यत्पापं झटिति भवतापं च हरति।
इदं तद्गङ्गेति श्रवणरमणीयं खलु पदं
मम प्राणप्रान्ते वदनकमलान्तर्विलसतु।
यदन्तः खेलन्तो बहुलतरसन्तोषभरिता
न काका नाकाधीश्वरनगरसाकाङ्क्षमनसः।
निवासाल्लोकानां जनिमरणशोकापहरणं
तदेतत्ते तीरं श्रमशमनधीरं भवतु नः।
न यत्साक्षाद्वेदैरपि गलितभेदैरवसितं
न यस्मिन् जीवानां प्रसरति मनोवागवसरः।
निराकारं नित्यं निजमहिमनिर्वासिततमो
विशुद्धं यत्तत्त्वं सुरतटिनि तत्त्वं न विषयः।
महादानैर्ध्यानैर्बहुविधवितानैरपि च यन्
न लभ्यं घोराभिः सुविमलतपोराशिभिरपि।
अचिन्त्यं तद्विष्णोः पदमखिलसाधारणतया
ददाना केनासि त्वमिह तुलनीया कथय नः।
नृणामीक्षामात्रादपि परिहरन्त्या भवभयं
शिवायास्ते मूर्तेः क इह महिमानं निगदतु।
अमर्षम्लानायाः परममनुरोधं गिरिभुवो
विहाय श्रीकण्ठः शिरसि नियतं धारयति याम्।
विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितै-
रवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः।
हरन्ती लोकानामनवरतमेनांसि कियतां
कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे।
स्खलन्ती स्वर्लोकादवनितलशोकापहृतये
जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा।
अये निर्लोभानामपि मनसि लोभं जनयतां
गुणानामेवायं तव जननि दोषः परिणतः।
जडानन्धान् पङ्गून् प्रकृतिबधिरानुक्तिविकलान्
ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन्।
निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततो
नरानम्ब त्रातुं त्वमिह परमं भेषजमसि।
स्वभावस्वच्छानां सहजशिशिराणामयमपा-
मपारस्ते मातर्जयति महिमा कोऽपि जगति।
मुदायं गायन्ति द्युतलमनवद्यद्युतिभृतः
समासाद्याद्यापि स्फुटपुलकसान्द्राः सगरजाः।
कृतक्षुद्रैनस्कानथ झटिति सन्तप्तमनसः
समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः।
अपि प्रायश्चित्तप्रसरणपथातीतचरिता-
न्नरानूरीकर्तुं त्वमिव जननि त्वं विजयसे।
निधानं धर्माणां किमपि च विधानं नवमुदां
प्रधानं तीर्थानाममलपरिधानं त्रिजगतः।
समाधानं बुद्धेरथ खलु तिरोधानमधियां
श्रियामाधानं नः परिहरतु तापं तव वपुः।
पुरो धावं धावं द्रविणमदिराघूर्णितदृशां
महीपानां नानातरुणतरखेदस्य नियतम्।
ममैवायं मन्तुः स्वहितशतहन्तुर्जडधियो
वियोगस्ते मातर्यदिह करुणातः क्षणमपि।
मरुल्लीलालोलल्लहरिलुलिताम्भोजपटली-
स्खलत्पांसुव्रातच्छुरणविसरत्कौङ्कुमरुचि।
सुरस्त्रीवक्षोजक्षरदगरुजम्बालजटिलं
जलं ते जम्बालं मम जननजालं जरयतु।
समुत्पत्तिः पद्मारमणपदपद्मामलनखा-
न्निवासः कन्दर्पप्रतिभटजटाजूटभवने।
अथाऽयं व्यासङ्गो हतपतितनिस्तारणविधौ
न कस्मादुत्कर्षस्तव जननि जागर्तु जगति।
नगेभ्यो यान्तीनां कथय तटिनीनां कतमया
पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे।
कया वा श्रीभर्तुः पदकमलमक्षालि सलिलै-
स्तुलालेशो यस्यां तव जननि दीयेत कविभिः।
विधत्तां निःशङ्कं निरवधि समाधिं विधिरहो
सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः।
कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः
सवित्री कामानां यदि जगति जागर्ति जननी।
अनाथः स्नेहार्द्रां विगलितगतिः पुण्यगतिदां
पतन् विश्वोद्धर्त्रीं गदविगलितः सिद्धभिषजम्।
सुधासिन्धुं तृष्णाकुलितहृदयो मातरमयं
शिशुः सम्प्राप्तस्त्वामहमिह विदध्याः समुचितम्।
विलीनो वै वैवस्वतनगरकोलाहलभरो
गता दूता दूरं क्वचिदपि परेतान् मृगयितुम्।
विमानानां व्रातो विदलयति वीथिर्दिविषदां
कथा ते कल्याणी यदवधि महीमण्डलमगात्।
स्फुरत्कामक्रोधप्रबलतरसञ्जातजटिल-
ज्वरज्वालाजालज्वलितवपुषां नः प्रतिदिनम्।
हरन्तां सन्तापं कमपि मरुदुल्लासलहरि-
च्छटाचञ्चत्पाथःकणसरणयो दिव्यसरितः।
इदं हि ब्रह्माण्डं सकलभुवनाभोगभवनं
तरङ्गैर्यस्यान्तर्लुठति परितस्तिन्दुकमिव।
स एष श्रीकण्ठप्रविततजटाजूटजटिलो
जलानां सङ्घातस्तव जननि तापं हरतु नः।
त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ
करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः।
इमं त्वं मामम्ब त्वमियमनुकम्पार्द्रहृदये
पुनाना सर्वेषामघमथनदर्पं दलयसि।
श्वपाकानां व्रातैरमितविचिकित्साविचलितै-
र्विमुक्तानामेकं किल सदनमेनःपरिषदाम्।
अहो मामुद्धर्तुं जननि घटयन्त्याः परिकरं
तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः।
न कोऽप्येतावन्तं खलु समयमारभ्य मिलितो
यदुद्धारादाराद्भवति जगतो विस्मयभरः।
इतीमामीहां ते मनसि चिरकालं स्थितवती-
मयं सम्प्राप्तोऽहं सफलयितुमम्ब प्रणय नः।
श्ववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनं
कुतर्केश्वभ्यासः सततपरपैशुन्यमननम्।
अपि श्रावं श्रावं मम तु पुनरेवं गुणगणा-
नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम्।
विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं
न याभ्यामालीढा परमरमणीया तव तनुः।
अयं हि न्यक्कारो जननि मनुजस्य श्रवणयो-
र्ययोर्नान्तर्यातस्तव लहरिलीलाकलकलः।
विमानैः स्वच्छन्दं सुरपुरमयन्ते सुकृतिनः
पतन्ति द्राक् पापा जननि नरकान्तः परवशाः।
विभागोऽयं तस्मिन्नशुभमयमूर्तौ जनपदे
न यत्र त्वं लीलादलितमनुजाशेषकलुषा।
अपि घ्नन्तो विप्रानविरतमुशन्तो गुरुसतीः
पिबन्तो मैरेयं पुनरपि हरन्तश्च कनकम्।
विहाय त्वय्यन्ते तनुमतनुदानाध्वरजुषा-
मुपर्यम्ब क्रीडन्त्यखिलसुरसम्भावितपदाः।
अलभ्यं सौरभ्यं हरति सततं यः सुमनसां
क्षणादेव प्राणानपि विरहशस्त्रक्षतहृदाम्।
त्वदीयानां लीलाचलितलहरीणां व्यतिकरात्
पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम्।
कियन्तः सन्त्येके नियतमिहलोकार्थघटकाः
परे पूतात्मानः कति च परलोकप्रणयिनः।
सुखं शेते मातस्तव खलु कृपातः पुनरयं
जगन्नाथः शश्वत्त्वयि निहितलोकद्वयभरः।
भवत्या हि व्रात्याधमपतितपाखण्डपरिषत्
परित्राणस्नेहः श्लथयितुमशक्यः खलु यथा।
ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति
स्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः।
प्रदोषान्तर्नृत्यत्पुरमथनलीलोद्धृतजटा-
तटाभोगप्रेङ्खल्लहरिभुजसन्तानविधुतिः।
बिलक्रोडक्रीडज्जलडमरुटङ्कारसुभग-
स्तिरोधत्तां तापं त्रिदशतटिनीताण्डवविधिः।
सदैव त्वय्येवार्पितकुशलचिन्ताभरमिमं
यदि त्वं मामम्ब त्यजसि समयेऽस्मिन्सुविषमे।
तदा विश्वासोऽयं त्रिभुवनतलादस्तमयते
निराधारा चेयं भवति खलु निर्व्याजकरुणा।
कपर्दादुल्लस्य प्रणयमिलदर्धाङ्गयुवतेः
पुरारेः प्रेङ्खन्त्यो मृदुलतरसीमन्तसरणौ।
भवान्या सापत्न्यस्फुरितनयनं कोमलरुचा
करेणाक्षिप्तास्ते जननि विजयन्तां लहरयः।
प्रपद्यन्ते लोकाः कति न भवतीमत्रभवती-
मुपाधिस्तत्रायं स्फुरति यदभीष्टं वितरसि।
शपे तुभ्यं मातर्मम तु पुनरात्मा सुरधुनि
स्वभावादेव त्वय्यमितमनुरागं विधृतवान्।
ललाटे या लोकैरिह खलु सलीलं तिलकिता
तमो हन्तुं धत्ते तरुणतरमार्तण्डतुलनाम्।
विलुम्पन्ती सद्यो विधिलिखितदुर्वर्णसरणिं
त्वदीया सा मृत्स्ना मम हरतु कृत्स्नामपि शुचम्।
नरान् मूढांस्तत्तज्जनपदसमासक्तमनसो
हसन्तः सोल्लासं विकचकुसुमव्रातमिषतः।
पुनानाः सौरभ्यैः सततमलिनो नित्यमलिनान्
सखायो नः सन्तु त्रिदशतटिनीतीरतरवः।
यजन्त्येके देवान् कठिनतरसेवांस्तदपरे
वितानव्यासक्ता यमनियमरक्ताः कतिपये।
अहं तु त्वन्नामस्मरणकृतकामस्त्रिपथगे
जगज्जालं जाने जननि तृणजालेन सदृशम्।
अविश्रान्तं जन्मावधि सुकृतजन्मार्जनकृतां
सतां श्रेयः कर्तुं कति न कृतिनः सन्ति विबुधाः।
निरस्तालम्बानामकृतसुकृतानां तु भवतीं
विनाऽमुष्मिंल्लोके न परमवलोके हितकरम्।
पयः पीत्वा मातस्तव सपदि यातः सहचरै-
र्विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगमम्।
इदानीमुत्सङ्गे मृदुपवनसञ्चारशिशिरे
चिरादुन्निद्रं मां सदयहृदये शायय चिरम्।
बधान द्रागेव द्रढिमरमणीयं परिकरं
किरीटे बालेन्दुं नियमय पुनः पन्नगगणैः।
न कुर्यास्त्वं हेलामितरजनसाधारणतया
जगन्नाथस्यायं सुरधुनि समुद्धारसमयः।
शरच्चन्द्रश्वेतां शशिशकलश्वेतालमुकुटां
करैः कुम्भाम्भोजे वरभयनिरासौ च दधतीम्।
सुधाधाराकाराभरणवसनां शुभ्रमकर-
स्थितां त्वां ये ध्यायन्त्युदयति न तेषां परिभवः।
दरस्मितसमुल्लसद्वदनकान्तिपूरामृतै-
र्भवज्वलनभर्जिताननिशमूर्जयन्ती नरान्।
चिदेकमयचन्द्रिकाचयचमत्कृतिं तन्वती
तनोतु मम शन्तनोः सपदि शन्तनोरङ्गना।
मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः
स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतैर्ग्रावभिः।
वीचिक्षालितकालियाहितपदे स्वर्लोककल्लोलिनि
त्वं तापं तिरयाधुना मम भवज्वालावलीढात्मनः।
द्यूते नागेन्द्रकृत्तिप्रमथगणमणिश्रेणिनन्दीन्दुमुख्यं
सर्वस्वं हारयित्वा स्वमथ पुरभिदि द्राक् पणीकर्तुकामे।
साकूतं हैमवत्या मृदुलहसितया वीक्षितायास्तवाम्ब
व्यालोलोल्लासिवल्गल्लहरिनटघटीताण्डवं नः पुनातु।
विभूषितानङ्गरिपूत्तमाङ्गा सद्यःकृतानेकजनार्तिभङ्गा।
मनोहरोत्तुङ्गचलत्तरङ्गा गङ्गा ममाङ्गान्यमलीकरोतु।
इमां पीयूषलहरीं जगन्नाथेन निर्मिताम्।
यः पठेत्तस्य सर्वत्र जायन्ते सुखसम्पदः।

samri'ddham saubhaagyam sakalavasudhaayaah' kimapi tan
mahaishvaryam leelaajanitajagatah' khand'aparashoh'.
shruteenaam sarvasvam sukri'tamatha moortam sumanasaam
sudhaasodaryam te salilamashivam nah' shamayatu.
daridraanaam dainyam duritamatha durvaasanahri'daam
drutam dooreekurvan sakri'dapi gato dri'sht'isaranim.
api draagaavidyaadrumadalanadeekshaagururiha
pravaahaste vaaraam shriyamayamapaaraam dishatu nah'.
udanchanmaartand'asphut'akapat'aherambajananee-
kat'aakshavyaakshepakshanajanitasankshobhanivahaah'.
bhavantu tvanganto harashirasi gangaatanubhuva-
starangaah' prottungaa duritabhayabhangaaya bhavataam.
tavaalambaadamba sphuradalaghugarvena sahasaa
mayaa sarve'vajnyaasaranimatha neetaah' suraganaah'.
idaaneemaudaasyam bhajasi yadi bhaageerathi tadaa
niraadhaaro haa rodimi kathaya keshaamiha purah'.
smri'tim yaataa pumsaamakri'tasukri'taanaamapi cha yaa
haratyantastandraam timiramiva chandraamshusaranih'.
iyam saa te moortih' sakalasurasamsevyasalilaa
mamaantah'santaapam trividhamapi paapam cha harataam.
api praajyam raajyam tri'namiva parityajya sahasaa
viloladvaaneeram tava janani teeram shritavataam.
sudhaatah' svaadeeyassalilabharamaatri'pti pibataam
janaanaamaanandah' parihasati nirvaanapadaveem.
prabhaate snaateenaam nri'patiramaneenaam kuchatat'ee-
gato yaavanmaatarmilati tava toyairmri'gamadah'.
mri'gaastaavadvaimaanikashatasahasraih' parivri'taa
vishanti svachchhandam vimalavapusho nandanavanam.
smri'tam sadyah' svaantam virachayati shaantam sakri'dapi
prageetam yatpaapam jhat'iti bhavataapam cha harati.
idam tadgangeti shravanaramaneeyam khalu padam
mama praanapraante vadanakamalaantarvilasatu.
yadantah' khelanto bahulatarasantoshabharitaa
na kaakaa naakaadheeshvaranagarasaakaankshamanasah'.
nivaasaallokaanaam janimaranashokaapaharanam
tadetatte teeram shramashamanadheeram bhavatu nah'.
na yatsaakshaadvedairapi galitabhedairavasitam
na yasmin jeevaanaam prasarati manovaagavasarah'.
niraakaaram nityam nijamahimanirvaasitatamo
vishuddham yattattvam suratat'ini tattvam na vishayah'.
mahaadaanairdhyaanairbahuvidhavitaanairapi cha yan
na labhyam ghoraabhih' suvimalataporaashibhirapi.
achintyam tadvishnoh' padamakhilasaadhaaranatayaa
dadaanaa kenaasi tvamiha tulaneeyaa kathaya nah'.
nri'naameekshaamaatraadapi pariharantyaa bhavabhayam
shivaayaaste moorteh' ka iha mahimaanam nigadatu.
amarshamlaanaayaah' paramamanurodham giribhuvo
vihaaya shreekant'hah' shirasi niyatam dhaarayati yaam.
vinindyaanyunmattairapi cha parihaaryaani patitai-
ravaachyaani vraatyaih' sapulakamapaasyaani pishunaih'.
harantee lokaanaamanavaratamenaamsi kiyataam
kadaapyashraantaa tvam jagati punarekaa vijayase.
skhalantee svarlokaadavanitalashokaapahri'taye
jat'aajoot'agranthau yadasi vinibaddhaa purabhidaa.
aye nirlobhaanaamapi manasi lobham janayataam
gunaanaamevaayam tava janani doshah' parinatah'.
jad'aanandhaan pangoon prakri'tibadhiraanuktivikalaan
grahagrastaanastaakhiladuritanistaarasaraneen.
nilimpairnirmuktaanapi cha nirayaantarnipatato
naraanamba traatum tvamiha paramam bheshajamasi.
svabhaavasvachchhaanaam sahajashishiraanaamayamapaa-
mapaaraste maatarjayati mahimaa ko'pi jagati.
mudaayam gaayanti dyutalamanavadyadyutibhri'tah'
samaasaadyaadyaapi sphut'apulakasaandraah' sagarajaah'.
kri'takshudrainaskaanatha jhat'iti santaptamanasah'
samuddhartum santi tribhuvanatale teerthanivahaah'.
api praayashchittaprasaranapathaateetacharitaa-
nnaraanooreekartum tvamiva janani tvam vijayase.
nidhaanam dharmaanaam kimapi cha vidhaanam navamudaam
pradhaanam teerthaanaamamalaparidhaanam trijagatah'.
samaadhaanam buddheratha khalu tirodhaanamadhiyaam
shriyaamaadhaanam nah' pariharatu taapam tava vapuh'.
puro dhaavam dhaavam dravinamadiraaghoornitadri'shaam
maheepaanaam naanaatarunatarakhedasya niyatam.
mamaivaayam mantuh' svahitashatahanturjad'adhiyo
viyogaste maataryadiha karunaatah' kshanamapi.
marulleelaalolallaharilulitaambhojapat'alee-
skhalatpaamsuvraatachchhuranavisaratkaunkumaruchi.
surastreevakshojaksharadagarujambaalajat'ilam
jalam te jambaalam mama jananajaalam jarayatu.
samutpattih' padmaaramanapadapadmaamalanakhaa-
nnivaasah' kandarpapratibhat'ajat'aajoot'abhavane.
athaa'yam vyaasango hatapatitanistaaranavidhau
na kasmaadutkarshastava janani jaagartu jagati.
nagebhyo yaanteenaam kathaya tat'ineenaam katamayaa
puraanaam samhartuh' suradhuni kapardo'dhiruruhe.
kayaa vaa shreebhartuh' padakamalamakshaali salilai-
stulaalesho yasyaam tava janani deeyeta kavibhih'.
vidhattaam nih'shankam niravadhi samaadhim vidhiraho
sukham sheshe shetaam hariraviratam nri'tyatu harah'.
kri'tam praayashchittairalamatha tapodaanayajanaih'
savitree kaamaanaam yadi jagati jaagarti jananee.
anaathah' snehaardraam vigalitagatih' punyagatidaam
patan vishvoddhartreem gadavigalitah' siddhabhishajam.
sudhaasindhum tri'shnaakulitahri'dayo maataramayam
shishuh' sampraaptastvaamahamiha vidadhyaah' samuchitam.
vileeno vai vaivasvatanagarakolaahalabharo
gataa dootaa dooram kvachidapi paretaan mri'gayitum.
vimaanaanaam vraato vidalayati veethirdivishadaam
kathaa te kalyaanee yadavadhi maheemand'alamagaat.
sphuratkaamakrodhaprabalatarasanjaatajat'ila-
jvarajvaalaajaalajvalitavapushaam nah' pratidinam.
harantaam santaapam kamapi marudullaasalahari-
chchhat'aachanchatpaathah'kanasaranayo divyasaritah'.
idam hi brahmaand'am sakalabhuvanaabhogabhavanam
tarangairyasyaantarlut'hati paritastindukamiva.
sa esha shreekant'hapravitatajat'aajoot'ajat'ilo
jalaanaam sanghaatastava janani taapam haratu nah'.
trapante teerthaani tvaritamiha yasyoddhri'tividhau
karam karne kurvantyapi kila kapaaliprabhri'tayah'.
imam tvam maamamba tvamiyamanukampaardrahri'daye
punaanaa sarveshaamaghamathanadarpam dalayasi.
shvapaakaanaam vraatairamitavichikitsaavichalitai-
rvimuktaanaamekam kila sadanamenah'parishadaam.
aho maamuddhartum janani ghat'ayantyaah' parikaram
tava shlaaghaam kartum kathamiva samartho narapashuh'.
na ko'pyetaavantam khalu samayamaarabhya milito
yaduddhaaraadaaraadbhavati jagato vismayabharah'.
iteemaameehaam te manasi chirakaalam sthitavatee-
mayam sampraapto'ham saphalayitumamba pranaya nah'.
shvavri'ttivyaasango niyatamatha mithyaapralapanam
kutarkeshvabhyaasah' satataparapaishunyamananam.
api shraavam shraavam mama tu punarevam gunaganaa-
nri'te tvatko naama kshanamapi nireeksheta vadanam.
vishaalaabhyaamaabhyaam kimiha nayanaabhyaam khalu phalam
na yaabhyaamaaleed'haa paramaramaneeyaa tava tanuh'.
ayam hi nyakkaaro janani manujasya shravanayo-
ryayornaantaryaatastava laharileelaakalakalah'.
vimaanaih' svachchhandam surapuramayante sukri'tinah'
patanti draak paapaa janani narakaantah' paravashaah'.
vibhaago'yam tasminnashubhamayamoortau janapade
na yatra tvam leelaadalitamanujaasheshakalushaa.
api ghnanto vipraanaviratamushanto gurusateeh'
pibanto maireyam punarapi harantashcha kanakam.
vihaaya tvayyante tanumatanudaanaadhvarajushaa-
muparyamba kreed'antyakhilasurasambhaavitapadaah'.
alabhyam saurabhyam harati satatam yah' sumanasaam
kshanaadeva praanaanapi virahashastrakshatahri'daam.
tvadeeyaanaam leelaachalitalahareenaam vyatikaraat
puneete so'pi draagahaha pavamaanastribhuvanam.
kiyantah' santyeke niyatamihalokaarthaghat'akaah'
pare pootaatmaanah' kati cha paralokapranayinah'.
sukham shete maatastava khalu kri'paatah' punarayam
jagannaathah' shashvattvayi nihitalokadvayabharah'.
bhavatyaa hi vraatyaadhamapatitapaakhand'aparishat
paritraanasnehah' shlathayitumashakyah' khalu yathaa.
mamaapyevam premaa duritanivaheshvamba jagati
svabhaavo'yam sarvairapi khalu yato dushpariharah'.
pradoshaantarnri'tyatpuramathanaleeloddhri'tajat'aa-
tat'aabhogaprenkhallaharibhujasantaanavidhutih'.
bilakrod'akreed'ajjalad'amarut'ankaarasubhaga-
stirodhattaam taapam tridashatat'ineetaand'avavidhih'.
sadaiva tvayyevaarpitakushalachintaabharamimam
yadi tvam maamamba tyajasi samaye'sminsuvishame.
tadaa vishvaaso'yam tribhuvanatalaadastamayate
niraadhaaraa cheyam bhavati khalu nirvyaajakarunaa.
kapardaadullasya pranayamiladardhaangayuvateh'
puraareh' prenkhantyo mri'dulataraseemantasaranau.
bhavaanyaa saapatnyasphuritanayanam komalaruchaa
karenaakshiptaaste janani vijayantaam laharayah'.
prapadyante lokaah' kati na bhavateematrabhavatee-
mupaadhistatraayam sphurati yadabheesht'am vitarasi.
shape tubhyam maatarmama tu punaraatmaa suradhuni
svabhaavaadeva tvayyamitamanuraagam vidhri'tavaan.
lalaat'e yaa lokairiha khalu saleelam tilakitaa
tamo hantum dhatte tarunataramaartand'atulanaam.
vilumpantee sadyo vidhilikhitadurvarnasaranim
tvadeeyaa saa mri'tsnaa mama haratu kri'tsnaamapi shucham.
naraan mood'haamstattajjanapadasamaasaktamanaso
hasantah' sollaasam vikachakusumavraatamishatah'.
punaanaah' saurabhyaih' satatamalino nityamalinaan
sakhaayo nah' santu tridashatat'ineeteerataravah'.
yajantyeke devaan kat'hinatarasevaamstadapare
vitaanavyaasaktaa yamaniyamaraktaah' katipaye.
aham tu tvannaamasmaranakri'takaamastripathage
jagajjaalam jaane janani tri'najaalena sadri'sham.
avishraantam janmaavadhi sukri'tajanmaarjanakri'taam
sataam shreyah' kartum kati na kri'tinah' santi vibudhaah'.
nirastaalambaanaamakri'tasukri'taanaam tu bhavateem
vinaa'mushmimlloke na paramavaloke hitakaram.
payah' peetvaa maatastava sapadi yaatah' sahacharai-
rvimood'haih' samrantum kvachidapi na vishraantimagamam.
idaaneemutsange mri'dupavanasanchaarashishire
chiraadunnidram maam sadayahri'daye shaayaya chiram.
badhaana draageva drad'himaramaneeyam parikaram
kireet'e baalendum niyamaya punah' pannagaganaih'.
na kuryaastvam helaamitarajanasaadhaaranatayaa
jagannaathasyaayam suradhuni samuddhaarasamayah'.
sharachchandrashvetaam shashishakalashvetaalamukut'aam
karaih' kumbhaambhoje varabhayaniraasau cha dadhateem.
sudhaadhaaraakaaraabharanavasanaam shubhramakara-
sthitaam tvaam ye dhyaayantyudayati na teshaam paribhavah'.
darasmitasamullasadvadanakaantipooraamri'tai-
rbhavajvalanabharjitaananishamoorjayantee naraan.
chidekamayachandrikaachayachamatkri'tim tanvatee
tanotu mama shantanoh' sapadi shantanoranganaa.
mantrairmeelitamaushadhairmukulitam trastam suraanaam ganaih'
srastam saandrasudhaarasairvidalitam gaarutmatairgraavabhih'.
veechikshaalitakaaliyaahitapade svarlokakallolini
tvam taapam tirayaadhunaa mama bhavajvaalaavaleed'haatmanah'.
dyoote naagendrakri'ttipramathaganamanishreninandeendumukhyam
sarvasvam haarayitvaa svamatha purabhidi draak paneekartukaame.
saakootam haimavatyaa mri'dulahasitayaa veekshitaayaastavaamba
vyaalolollaasivalgallaharinat'aghat'eetaand'avam nah' punaatu.
vibhooshitaanangaripoottamaangaa sadyah'kri'taanekajanaartibhangaa.
manoharottungachalattarangaa gangaa mamaangaanyamaleekarotu.
imaam peeyooshalahareem jagannaathena nirmitaam.
yah' pat'hettasya sarvatra jaayante sukhasampadah'.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |