सप्त नदी पुण्यपद्म स्तोत्र

सुरेश्वरार्यपूजितां महानदीषु चोत्तमां
द्युलोकतः समागतां गिरीशमस्तकस्थिताम्|
वधोद्यतादिकल्मषप्रणाशिनीं हितप्रदां
विकाशिकापदे स्थितां विकासदामहं भजे|
प्रदेशमुत्तरं च पूरुवंशदेशसंस्पृशां
त्रिवेणिसङ्गमिश्रितां सहस्ररश्मिनन्दिनीम्|
विचेतनप्रपापनाशकारिणीं यमानुजां
नमामि तां सुशान्तिदां कलिन्दशैलजां वराम्|
त्रिनेत्रदेवसन्निधौ सुगामिनीं सुधामयीं
महत्प्रकीर्णनाशिनीं सुशोभकर्मवर्द्धिनीम्|
पराशरात्मजस्तुतां नृसिंहधर्मदेशगां
चतुर्मुखाद्रिसम्भवां सुगोदिकामहं भजे|
विपञ्चकौलिकां शुभां सुजैमिनीयसेवितां
सु-ऋग्गृचासुवर्णितां सदा शुभप्रदायिनीम्|
वरां च वैदिकीं नदीं दृशद्वतीसमीपगां
नमामि तां सरस्वतीं पयोनिधिस्वरूपिकाम्|
महासुराष्ट्रगुर्जरप्रदेशमध्यकस्थितां
महानदीं भुविस्थितां सुदीर्घिकां सुमङ्गलाम्|
पवित्रसज्जलेन लोकपापकर्मनाशिनीं
नमामि तां सुनर्मदां सदा सुधेव सौख्यदाम्|
विजम्बुवारिमध्यगां सुमाधुरीं सुशीतलां
सुधासरित्सु देविकेति रूपितां पितृप्रियाम्|
सुपूज्यदिव्यमानसां च शल्यकर्मनाशिनीं
नमामि सिन्धुमुत्तमां सुसत्फलैर्विमण्डिताम्|
अगस्त्यकुम्भसम्भवां कवेरराजकन्यकां
सुरङ्गनाथपादपङ्कजस्पृशां नृपावनीम्|
तुलाभिमासके समस्तलोकपुण्यदायिनीं
पुरारिनन्दनप्रियां पुराणवर्णितां भजे|
पठेन्नरः सदाऽन्विमां नुतिं नदीविशेषिकाम्
अवाप्नुते बलं धनं सुपुत्रसौम्यबान्धवान्|
महानदीनिमज्जनादिपावनप्रपुण्यकं
सदा हि सद्गतिः फलं सुपाठकस्य तस्य वै।

Ramaswamy Sastry and Vighnesh Ghanapaathi

Recommended for you

व्रजगोपी रमण स्तोत्र

व्रजगोपी रमण स्तोत्र

असितं वनमालिनं हरिं धृतगोवर्धनमुत्तमोत्तमम्। वरदं करुणालयं सदा व्रजगोपीरमणं भजाम्यहम्। पृथिवीपतिमव्ययं महा- बलमग्र्यं नियतं रमापतिम्। दनुजान्तकमक्षयं भृशं व्रजगोपीरमणं भजाम्यहम्। सदयं मधुकैटभान्तकं चरिताशेषतपःफलं प्रभुम्।

Click here to know more..

विष्णु सहस्रनाम

विष्णु सहस्रनाम

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥ यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥

Click here to know more..

दैत्य शुक्राचार्य का तिरस्कार करते हैं और उनके द्वारा श्रापित हो जाते हैं

दैत्य शुक्राचार्य का तिरस्कार करते हैं और उनके द्वारा श्रापित हो जाते हैं

Click here to know more..

Other stotras

Copyright © 2023 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |